SCIENCE

News in Sanskrit

शैक्षणिकसम्प्रेषणे भाषाणां महत्त्वम्
वैज्ञानिक-समुदायः यथाशक्यम् अनेकभाषासु संवादं कर्तुम् अर्हति। केषुचित् अनुमानेषु, विश्वस्य 98 प्रतिशतं यावत् वैज्ञानिक-शोधः आङ्ग्लभाषायां प्रकाश्यते। अनेन अन्यभाषासु प्रकाशनं आवश्यकं भवति यदि वयं व्यापकरूपेण समाजे वैज्ञानिकसंशोधनम् आनेतुम् इच्छामः। विज्ञानक्षेत्रे बहुभाषावादस्य मूल्यं अनेकैः उच्चप्रौफैल्-संस्थाभिः उद्घाटितम् अस्ति।
#SCIENCE #Sanskrit #PH
Read more at The Conversation Indonesia
चीनस्य विज्ञानं तथा प्रौद्योगिकीः-नवान्वेषणस्य भविष्यम्
विश्व-बौद्धिक-सम्पत्ति-सङ्घटनस्य अनुसारं, चीन-देशस्य नवान्वेषणक्षमता सद्यः एव वर्षेषु द्रुतगत्या वर्धमाना अस्ति। चीना-देशः नवान्वेषण-चालित-विकास-कार्यनीतेः सक्रियरूपेण कार्यान्वयनं कुर्वन् अस्ति, यत्र वैज्ञानिक-प्रौद्योगिकीय-नवान्वेषणम् आर्थिकपरिवर्तनस्य उन्नतिकरणस्य च प्रेरकशक्तिः भवति, आर्थिकवृद्धेः vitality.China वैश्वीकरणस्य दिशां पालयति, अन्ताराष्ट्रिय-वैज्ञानिक-सहकारस्य परिकल्पनां पालयति यत् मुक्तं, निष्पक्षं, न्याययुतं, भेदभावरहितं च भवति।
#SCIENCE #Sanskrit #ID
Read more at Global Times
बी. एस. ई. बी. मध्यवर्ती परिणामम् 202
2024 तमे वर्षे बी. एस्. ई. बी. अन्तरा-परीक्षायां आहत्य <ऐ. डी. 1> अभ्यर्थिनः उत्तीर्णाः अभवन्। कला-शाखायां 86.15 प्रतिशतं जनाः परीक्षायां सफलाः अभवन्। अत्रान्तरे, वैशालीमण्डलस्य राजकुमारराजः विज्ञानशाखायां पञ्चमं स्थानम् अवाप्नोत्।
#SCIENCE #Sanskrit #IN
Read more at News18
पक्षिणां तथा निद्रमाणां कुत्रां च
फ्राय्ड्-वर्यः, यः स्वस्य 1899 तमवर्षस्य मूलभूतग्रन्थेन स्वप्नस्य अध्ययनस्य उत्प्रेरकम् अकरोत्, सः एतत् केवलं इच्छापूर्णस्य अचेतनस्य चिमेरा इति अमन्यत। परन्तु मनस्य विषये वयं यत् अन्विष्टवन्तः तत् रात्रौ एतेषां समान्तरजीवनानां अनुकूलन-क्रियायाः अन्यम् सम्भाव्यं सूचयति।
#SCIENCE #Sanskrit #SK
Read more at The New York Times
परिपूर्ण-कप्पा इत्यस्य गुप्त-सामग्री
यू. के. देशस्य प्रियं पेयं कैमेलिया सिनेन्सिस् इति सस्यात् निर्मीयते। भवतः चायः हरितवर्णः, कृष्णवर्णः वा ऊलोङ्ग्-वृक्षः वा अस्ति वा इति महत्त्वं नास्ति, ते सर्वे एकस्मिन् एव वनस्पतिजात्याः सन्ति। चायपत्रेषु बह्व्यः विविधानि रसायनानि सन्ति (अत्र प्रवेष्टुं बह्व्यः सन्ति)।
#SCIENCE #Sanskrit #RO
Read more at Education in Chemistry
युरेकअलर्ट्
5 चित्रे, स्वीडिश्-भाषिका, हस्तानि अधोमुखानि कृत्वा, अङ्गुलिभिः शिथिलं, वृत्ताकारं परितः लघुतरं नम्यमानं प्रतिनिधित्वात्मकं भावं जनयति। अङ्गभङ्गी पिष्ठस्य आकारं निर्वोढुं सङ्कुचनानां सम्मोहनस्य क्रियायाः प्रतिनिधित्वं करोति।
#SCIENCE #Sanskrit #RO
Read more at EurekAlert
सौर-विस्फोटाः भू-चुम्बकीय-वातलः
सूर्यः सम्प्रति स्वस्य 11-वर्षीयस्य क्रियाचक्रस्य शिखरं प्राप्तुं वर्धमानः अस्ति। अग्रिमेषु कतिपयेषु दिनेषु, प्रबल-सौर-विस्फोटाः भूमिं प्रति कणानाम् प्रवाहं प्रेषितवन्तः, यानि उभयोः गोलार्धेषु अद्भुतानि अरोरा-चित्राणि निर्मातुं सज्जानि सन्ति। परन्तु एतादृशानां भू-चुम्बकीय-प्रभञ्जनानां परिणामः अपि न्यूनः आकर्षकः भवितुम् अर्हति।
#SCIENCE #Sanskrit #PT
Read more at The Guardian
उत्तरपश्चिम-अर्कान्सास्-प्रादेशिक-विज्ञान-अभियान्त्रिकी-मेल
सम्प्रति 21 प्रादेशिकविद्यालयानां प्रायः 250 पञ्चमतः 12 तमं श्रेण्याः छात्राः 73 तमे वायव्य-अर्कान्सास्-क्षेत्रीय-विज्ञान-अभियान्त्रिक-मेलायां भागम् अगृह्णन्। वार्षिक-विज्ञान-मेला एस्. टी. ई. एम्. शिक्षायाः उन्नतेः कृते कार्यं करोति, येन छात्राः-भविष्यकालीन-विज्ञानीयाः, प्रौद्योगिकीविदः, गणितशास्त्रज्ञाः, अभियन्तारः च एस्. टी. ई. एम्. विषयान् स्वसंशोधनस्य तथा समस्यायाः/परियोजना-आधारितशिक्षायाः माध्यमेन अन्वेष्टुं प्रोत्साहिताः भवन्ति। 200 तः अधिकाः ए-विभागस्य यू-सदस्याः, स्नातकविद्यार्थिनः, स्नातकविद्यार्थिनः च मेलायाः निर्णायकरूपेण, स्वयंसेवकरूपेण च कार्यम् अकुर्वन्।
#SCIENCE #Sanskrit #PT
Read more at University of Arkansas Newswire
प्रातःकाले न्यून-डोपामैन् इत्यस्य किमपि विज्ञानम् अस्ति वा
अल्प-डोपामैन्-युक्ताः प्रातःकालः चित्ताकर्षकान् न तु शान्तान् (अथवा नीरसः) कार्याणि परितः परिकल्पिताः भवन्ति। एवं, यदा भवान् कार्यं आरभते तदा भवतः मस्तिष्के डोपामैन् इत्यस्य अभावः न अनुभूयते। उदाहरणार्थं, प्रातःकालीनानां वार्तानां पठनं सुलभं गृहकार्यं प्रतिवर्तयितुं शक्यते, यदा तु भवतः उच्च-तीव्रतायुक्तस्य व्यायामस्य स्थाने मन्दं गमनं वा ध्यानं वा कर्तुं शक्यते।
#SCIENCE #Sanskrit #PL
Read more at BBC Science Focus Magazine
विज्ञान-प्यानल्-चर्चायां महिला
द राण्डाल् विमेन् इन् सैन्स् इन्क्लूशन्, डायवर्सिटी, इक्वालिटी, अण्ड् अलिजियन्स् इति समूहः पुरुषप्रधाने क्षेत्रे महिला भवितव्यं कथं भवति इति ज्ञातुं विज्ञानक्षेत्रे महिलानां समूहस्य आयोजनम् अकरोत्। समितिः विज्ञानक्षेत्रे स्नातकछात्राणां प्रश्नान् श्रुतवती। डा. ली फार्चुनाटो इति सेल्युलर् वायरोलजि इत्यस्य वैज्ञानिकः अस्ति, डा. ट्रेसी पीटर्स् इत्ययं फेज् जीवशास्त्रे केन्द्रितः अस्ति।
#SCIENCE #Sanskrit #NO
Read more at Argonaut