शैक्षणिकसम्प्रेषणे भाषाणां महत्त्वम्

शैक्षणिकसम्प्रेषणे भाषाणां महत्त्वम्

The Conversation Indonesia

वैज्ञानिक-समुदायः यथाशक्यम् अनेकभाषासु संवादं कर्तुम् अर्हति। केषुचित् अनुमानेषु, विश्वस्य 98 प्रतिशतं यावत् वैज्ञानिक-शोधः आङ्ग्लभाषायां प्रकाश्यते। अनेन अन्यभाषासु प्रकाशनं आवश्यकं भवति यदि वयं व्यापकरूपेण समाजे वैज्ञानिकसंशोधनम् आनेतुम् इच्छामः। विज्ञानक्षेत्रे बहुभाषावादस्य मूल्यं अनेकैः उच्चप्रौफैल्-संस्थाभिः उद्घाटितम् अस्ति।

#SCIENCE #Sanskrit #PH
Read more at The Conversation Indonesia