रीजेनेरान्-जेनेटिक्स्-सेण्टर् (आर्. जी. सी.) इत्यनेन रोगस्य आनुवंशिक-चालकान् उत्तमतया अवगन्तुं विश्वस्य बृहत्तमं तथा सर्वाधिकं वैविध्यपूर्णं जीनोमिक्-दत्तांशसंग्रहं (20 लक्षतः अधिकानि अनुक्रमितानि एक्सोम्स् तथा गणनानि) निर्मितम् अस्ति। कृष्णवर्णीयजनान् हृद्रोगात् रक्षितस्य अद्वितीयस्य आनुवंशिकलक्षणस्य आविष्कारानन्तरं विज्ञानस्य अनुसरणं कृत्वा, यान्कोपौलोस्-वर्यः तत्र परिवर्तनं कर्तुं शक्नोति इति अपश्यत्। अस्मिन् प्रयासे प्रतिभायाः विचारानां च वैविध्यं प्रमुखम् अस्ति।
#SCIENCE #Sanskrit #PH
Read more at The Atlantic