SCIENCE

News in Sanskrit

ग्रेट् लेक्स् इत्यस्य जलस्तरं अवलोकयतु
ग्रेट् लेक्स् इत्यत्र विगत सप्तवर्षेषु अभिलेख-न्यूनः अभिलेख-उच्चः च जलस्तरः दृश्यते। अधुना अमेरिका-केनडा-देशयोः जलस्तरः सामान्यस्य समीपे अस्ति।
#SCIENCE #Sanskrit #NO
Read more at CBS News
वायुप्रदूषणे लाक्-डौन्-नीतयः प्रभाविताः सन्ति
1970 तमे दशके अमेरिका-देशे अस्य परिकल्पनायाः उत्पत्तिः अभवत्। एतत् पर्यावरणविषयेषु निष्पक्षतां समता च सुनिश्चितस्य विचारं परितः परिभ्रमति। अमेरिका-देशः कठोरनियमानां नीतिनाम् च माध्यमेन वायु-प्रदूषणं न्यूनीकर्तुं महत्त्वपूर्णं प्रगतिम् अकरोत्, वायुनां गुणवत्तायां सामाजिक-विषमतां परिहर्तुं स्वस्य ध्यानं प्रावर्तयत्।
#SCIENCE #Sanskrit #NL
Read more at EurekAlert
दुर्लभः हरितवर्णीयः हनीक्रीपर् पक्षिः
कोलम्बिया-देशस्य मनिजेल्स्-नगरस्य समीपे एकस्मिन् कृषिक्षेत्रे दुर्लभः हरितवर्णीयः हनीक्रीपर्-पक्षिः दृष्टः। अस्य एकस्मिन् भागे एक्वा-ब्लू इति पक्षिणः, अपरस्मिन् भागे पीत-हरित-पक्षिणः च आसन्। पक्षिणां असामान्यवर्णनं द्वैपाक्षिक-गैनान्ड्रोमोर्फिज़म् इत्यनेन जातम् इति मन्यते।
#SCIENCE #Sanskrit #NL
Read more at Yahoo Singapore News
ड्रू चार्टर् इत्यस्य नवीनतमक्रीड
ड्रू-चार्टर् इत्येषः ब्युसिनेस्-एन्जिनीरिङ्ग्-सैन्स्-टेक्-ईगल्स् 17-1 इत्येनं गतवान्। एलिस् ग्रेगा इत्येषः कुत्रापि क्रीडितवान् चेदपि सः प्रमुखः कारकः आसीत्। ग्रेगा-वर्या क्रमशः त्रिषु पिचिङ्ग्-प्रदर्शनेषु द्वितयाधिकान् हिट्स् न दत्तवती। मैरान् लियोनार्ड् इत्येषः अन्यः प्रमुखः योगदानकर्ता आसीत्, सः 3-प्रति-3 धावन् आसीत्।
#SCIENCE #Sanskrit #HU
Read more at MaxPreps
क्षितिजस्य 2050 तमे वर्षे समाजस्य कृते भौतिकशास्त्रम
एन्सैक्लोपीडिया-सदृशं कार्यं यूरोपियन्-फिज़िकल्-सोसैटी इत्यस्य 'ग्राण्ड्-च्यालेञ्जेस्-फिसिक्स् फ़ार्-सोसैटी इन् द होरैज़न् 2050' इति परियोजनायाः भागः अस्ति। इयं परियोजना 2050 तमवर्षपर्यन्तं नागरिकानां जीवनं प्रभावितं कुर्वन्तः प्रमुखाः समस्याः निवारयितुं भौतिकविज्ञानं कथं साहाय्यं कर्तुं शक्नोति इति मूल्याङ्कनं कृत्वा भविष्यस्य कल्पनाकर्तुं, आकारं दातुं च अस्माकं क्षमतां अन्वेषयति।
#SCIENCE #Sanskrit #HU
Read more at EurekAlert
स्काट्लैण्ड्-देशे गणन-विज्ञान-शिक्षकानां सङ्ख्या अभिलेख-न्यूनतां प्रति पतति
स्काट्लैण्ड्-ऐ. एस्. अधिकान् कम्प्यूटिङ्ग्-विज्ञान-शिक्षकान् कार्यक्षेत्रे सम्मिलयितुं प्रोत्साहयितुं उपायरूपेण तन्त्रज्ञान-स्नातकानां शिक्षण-वृत्तिं प्रति अधिकं ध्यानं दातुं समर्थयति। सीमायाः उत्तरदिशि स्थितानां टेक्-कम्पनी-विशेषाणां समूह-प्रबन्धन-सङ्घटनम् अवदत् यत् अधुनातन-जनगणना-अङ्कानाम् अनुगुणं 'समग्रः' उपायः आवश्यकः अस्ति इति।
#SCIENCE #Sanskrit #GB
Read more at FutureScot
ए. ऐ. एम्. बी. ई. महाविद्यालयस्य अध्येतृषु एप्रिल्-क्लोक्सिन् नामकरणं कृतम्
ए. ऐ. एम्. बी. ई. महाविद्यालयस्य अध्येतृवर्गस्य निर्वाचनं चिकित्सा-जैविक-अभियन्तृणां कृते सर्वोच्च-व्यावसायिक-पुरस्कारेषु अन्यतमम् अस्ति। एप्रिल्-क्लोक्सिन्-समूहः अभियान्त्रिकस्य, पदार्थस्य, जीवशास्त्रस्य च अन्तरापृष्ठे कार्यं करोति। एतत् कर्तुं ते मृदु-उतकानां अनुकरणं कुर्वन्तः अद्वितीयाः जैवसामग्रीः परिकल्पयन्ति, उपयुञ्जन्ते च।
#SCIENCE #Sanskrit #TZ
Read more at University of Delaware
पृथिव्यां कति चन्द्राणि सन्ति
यदि भवान् स्वस्य फ्रेम्-आफ़्-रेफ़रेन्स् इतीदं परिवर्त्य अल्पं क्षिप्तं करोति तर्हि संख्या इतोऽपि वर्धते। नक्षत्रं परितः कक्षायां क्षुद्रग्रहसदृशः द्वितीयः पदार्थः अस्ति इति मन्यन्ते। बाह्यदृष्टिकोणे, वयं तौ उभौ ग्रहं परितः गच्छन्तः पश्यामः। अयं अतीव दीर्घवृत्ताकारः अस्ति, पृथिव्याः अपेक्षया प्रायः 75 दशलक्षं किलोमीटर् दूरे अस्ति।
#SCIENCE #Sanskrit #NZ
Read more at Deccan Herald
सी. ऐ. डी. डी.-0149830 शिस्टोसोमा इत्यस्य कृते पशु-अध्ययने प्रतिज्ञां दर्शयति
प्रतिवर्षं विश्वव्यापीरूपेण प्रायः 12,000 मृत्यूनां कारणभूतस्य सिस्टोसोमियासिस् इत्यस्य रोगस्य प्रसारः 78 देशेषु अभिलेखितः अस्ति। सम्प्रति अस्य रोगस्य कृते किमपि व्याक्क्सीन् न उपलभ्यते, यत् गम्भीर-चिकित्सासम्बन्धि-लक्षणैः सह आगच्छति। चिकित्सायै प्राज़ीक्वान्टेल् इति औषधं उपयुज्यते।
#SCIENCE #Sanskrit #NZ
Read more at EurekAlert
कर्टिन्-विश्वविद्यालयः विज्ञान-निर्माणार्थं हरितदीपं प्रापयति
कर्टिन्-विश्वविद्यालयः पश्चिम-आस्ट्रेलिया-देशस्य बृहत्तमः विश्वविद्यालयः अस्ति, यत्र 50,000 तः अधिकाः छात्राः सन्ति। इदं 22,111 वर्गमीटर्-परिमितं शैक्षणिक-तलस्थानं प्रदातुं शक्नोति, यत्र शिक्षण-प्रयोगशालां, शोध-सुविधाः, डब्ल्यू. ए. स्कूल् आफ् मैन्स् च अन्तर्भवन्ति। यदा पूर्णं भवति तदा 1542 जनाः तत्र निवसन्ति।
#SCIENCE #Sanskrit #NZ
Read more at The Urban Developer