यदि भवान् स्वस्य फ्रेम्-आफ़्-रेफ़रेन्स् इतीदं परिवर्त्य अल्पं क्षिप्तं करोति तर्हि संख्या इतोऽपि वर्धते। नक्षत्रं परितः कक्षायां क्षुद्रग्रहसदृशः द्वितीयः पदार्थः अस्ति इति मन्यन्ते। बाह्यदृष्टिकोणे, वयं तौ उभौ ग्रहं परितः गच्छन्तः पश्यामः। अयं अतीव दीर्घवृत्ताकारः अस्ति, पृथिव्याः अपेक्षया प्रायः 75 दशलक्षं किलोमीटर् दूरे अस्ति।
#SCIENCE #Sanskrit #NZ
Read more at Deccan Herald