कोलम्बिया-देशस्य मनिजेल्स्-नगरस्य समीपे एकस्मिन् कृषिक्षेत्रे दुर्लभः हरितवर्णीयः हनीक्रीपर्-पक्षिः दृष्टः। अस्य एकस्मिन् भागे एक्वा-ब्लू इति पक्षिणः, अपरस्मिन् भागे पीत-हरित-पक्षिणः च आसन्। पक्षिणां असामान्यवर्णनं द्वैपाक्षिक-गैनान्ड्रोमोर्फिज़म् इत्यनेन जातम् इति मन्यते।
#SCIENCE #Sanskrit #NL
Read more at Yahoo Singapore News