सौर-विस्फोटाः भू-चुम्बकीय-वातलः

सौर-विस्फोटाः भू-चुम्बकीय-वातलः

The Guardian

सूर्यः सम्प्रति स्वस्य 11-वर्षीयस्य क्रियाचक्रस्य शिखरं प्राप्तुं वर्धमानः अस्ति। अग्रिमेषु कतिपयेषु दिनेषु, प्रबल-सौर-विस्फोटाः भूमिं प्रति कणानाम् प्रवाहं प्रेषितवन्तः, यानि उभयोः गोलार्धेषु अद्भुतानि अरोरा-चित्राणि निर्मातुं सज्जानि सन्ति। परन्तु एतादृशानां भू-चुम्बकीय-प्रभञ्जनानां परिणामः अपि न्यूनः आकर्षकः भवितुम् अर्हति।

#SCIENCE #Sanskrit #PT
Read more at The Guardian