सम्प्रति 21 प्रादेशिकविद्यालयानां प्रायः 250 पञ्चमतः 12 तमं श्रेण्याः छात्राः 73 तमे वायव्य-अर्कान्सास्-क्षेत्रीय-विज्ञान-अभियान्त्रिक-मेलायां भागम् अगृह्णन्। वार्षिक-विज्ञान-मेला एस्. टी. ई. एम्. शिक्षायाः उन्नतेः कृते कार्यं करोति, येन छात्राः-भविष्यकालीन-विज्ञानीयाः, प्रौद्योगिकीविदः, गणितशास्त्रज्ञाः, अभियन्तारः च एस्. टी. ई. एम्. विषयान् स्वसंशोधनस्य तथा समस्यायाः/परियोजना-आधारितशिक्षायाः माध्यमेन अन्वेष्टुं प्रोत्साहिताः भवन्ति। 200 तः अधिकाः ए-विभागस्य यू-सदस्याः, स्नातकविद्यार्थिनः, स्नातकविद्यार्थिनः च मेलायाः निर्णायकरूपेण, स्वयंसेवकरूपेण च कार्यम् अकुर्वन्।
#SCIENCE #Sanskrit #PT
Read more at University of Arkansas Newswire