प्रातःकाले न्यून-डोपामैन् इत्यस्य किमपि विज्ञानम् अस्ति वा

प्रातःकाले न्यून-डोपामैन् इत्यस्य किमपि विज्ञानम् अस्ति वा

BBC Science Focus Magazine

अल्प-डोपामैन्-युक्ताः प्रातःकालः चित्ताकर्षकान् न तु शान्तान् (अथवा नीरसः) कार्याणि परितः परिकल्पिताः भवन्ति। एवं, यदा भवान् कार्यं आरभते तदा भवतः मस्तिष्के डोपामैन् इत्यस्य अभावः न अनुभूयते। उदाहरणार्थं, प्रातःकालीनानां वार्तानां पठनं सुलभं गृहकार्यं प्रतिवर्तयितुं शक्यते, यदा तु भवतः उच्च-तीव्रतायुक्तस्य व्यायामस्य स्थाने मन्दं गमनं वा ध्यानं वा कर्तुं शक्यते।

#SCIENCE #Sanskrit #PL
Read more at BBC Science Focus Magazine