फ्राय्ड्-वर्यः, यः स्वस्य 1899 तमवर्षस्य मूलभूतग्रन्थेन स्वप्नस्य अध्ययनस्य उत्प्रेरकम् अकरोत्, सः एतत् केवलं इच्छापूर्णस्य अचेतनस्य चिमेरा इति अमन्यत। परन्तु मनस्य विषये वयं यत् अन्विष्टवन्तः तत् रात्रौ एतेषां समान्तरजीवनानां अनुकूलन-क्रियायाः अन्यम् सम्भाव्यं सूचयति।
#SCIENCE #Sanskrit #SK
Read more at The New York Times