SCIENCE

News in Sanskrit

एस्. यू. मध्ये डीन्स् फ़ेलोस् कार्यक्रमः अस्ति
डीन् इत्यस्य अध्येतृ-कार्यक्रमे अत्यन्तं प्रेरिताः छात्राः सन्ति। छात्राः वरिष्ठं वा चतुर्थं वा वर्षपर्यन्तं कार्यक्रमे एव तिष्ठन्ति। अस्य वर्षस्य विषयवस्तु निर्विवादरूपेण परस्परं प्रतिच्छेद्यमानयोः द्वेषाम् संयोजनं करोति-जातीय-समता, पर्यावरण-सुस्थिरता च।
#SCIENCE #Sanskrit #MA
Read more at The Seattle U Newsroom - News, stories and more
ह्यूस्टन्-गणित-विज्ञानं तथा तान्त्रिकं च हाइटस् बुल्डाग्स् मध्ये पराजितम्
ह्यूस्टन्-म्याथ्-सैन्स्-एण्ड्-टेक् इति संस्था गुरुवासरे हैट्स्-बुल्डाग्स् इत्यस्य हस्ते 20-0 पराजयं प्राप्नोत्। हैट्स् इत्यस्य विषये, विजयः तेषां अभिलेखम् 16-9 यावत् उत्थापयत्। हैट्स् इत्येषः शनिवासरे अपराह्णे 12:30 समये लामर्-विरुद्धं स्वगृहे क्रीडति।
#SCIENCE #Sanskrit #FR
Read more at MaxPreps
बियर् इत्यस्मिन् रैस् माल्ट् इत्यस्य महत्तरपात्रं भवितुम् अर्हति
बियर्-निर्माणे तण्डुलस्य प्रमुखां भूमिकां निर्वोढुं सम्भावना दृश्यते। अरकन्सास्-प्रदेशः संयुक्तराज्यामेरिकादेशे प्रायः अर्धं तण्डुलम् उत्पाद्यते, प्रायः दीर्घ-धान्यम्। अध्ययनं सूचयति यत् माल्टेड्-तण्डुलस्य प्रबल-किण्वनानां उत्पादनस्य संभाव्यता अस्ति इति।
#SCIENCE #Sanskrit #BE
Read more at University of Arkansas Newswire
समुद्रतट-वायुः दक्षिण-तिमिंगलानां कृते किमर्थं विभीषिका नास्ति
रैट् व्हेल्स् इत्येषा एका जातिः अस्ति यस्याः प्रायः 360 सदस्याः एव अवशिष्टाः सन्ति। 5120 तमस्य मृत्युः रैट्-वेल् इत्यस्य अधिवक्तृभ्यः विनाशकारी आसीत्। अद्यत्वेषु वर्षेषु, विज्ञानिभिः वायु-टर्बैन्-विशेषाणां आपदायाः न्यूनीकरणं कर्तुं प्रयत्नाः कृताः।
#SCIENCE #Sanskrit #VE
Read more at Science Friday
प्रसारः वनस्पतिषु, सीमासु, सम्बद्धेषु च
नूतनं पुस्तकम् डिस्पर्सल्स्-आन् प्लांट्स्, बार्डर्स्, अण्ड् बिलोन्गिङ्ग् इति सस्यानां मानवानां च प्रवासस्य विषये वयं कथं चिन्तयामः इति उद्घाटयति। पुस्तकं पृच्छति-स्थानात् बहिः सस्यः इति किं अर्थः? अपि च सस्यानां प्रवासः अस्माकं कथं प्रतिबिम्बयति? अतिथि-निर्वाहिका एरियेल् दुहैमे-रास् इत्येषा पर्यावरण-इतिहासज्ञया लेखिकया जेसिका जे. ली इत्यनया सह वार्तालापं करोति।
#SCIENCE #Sanskrit #MX
Read more at Science Friday
3 शरीर समस्याः सिक्सिन् लिय
नेट्फ़्लिक्स् संस्थया ह्यूगो-पुरस्कार-प्राप्तस्य सिक्सिन् लियु इत्यस्य विज्ञान-कल्पितस्य पुस्तकस्य द 3 बाडी प्राब्लम् इत्यस्य रूपांतरणं प्रकाशितम्। चीना-देशस्य सांस्कृतिकक्रान्तेः आरभ्य अद्यावधि यावत् अनेकेषां वैज्ञानिकानां यात्राम् अनुसरति, यतः ते केन सह-संशोधकाः म्रियन्ते, किमर्थं तेषां वैज्ञानिक-परिणामाः इतोऽपि अर्थहीनानि सन्ति इति अवगन्तुं प्रयतन्ते। मार्गे, ते एकं अल्ट्रा-अड्वान्स्ड् वि. आर्. क्रीडाम् अन्विष्यन्ति, तथा च एकं कृष्णं रहस्यं च आविष्करोति यत् सूचयति यत् वयं ब्रह्माण्डे एकाकी न भवेम इति। अतिथि-निर्वाहिका एरियेल् दुहैमे-रास्
#SCIENCE #Sanskrit #MX
Read more at Science Friday
हवायी <unk> i जलवायु-परिवर्तनम्-एकः वृत्ति-पुरस्कार
सम्पूर्णे प्रशान्तमहासागरे वायुगुणस्य उत्तमज्ञानं प्राप्तुं, मनोवा-नगरस्य हवायि-विश्वविद्यालयस्य वायुमण्डलीय-वैज्ञानिकः ग्यूसेप्पे टोरी इत्येषः वैज्ञानिक-पारम्परिक-ज्ञानयोः उपयोगेन संशोधनं करिष्यति। इयं पद्धतिः मुख्यतया द्वीपेषु सङ्गृहीतं विस्तृतं उच्च-रिजोल्यूशन्-दत्तांशं, अत्याधुनिक-संख्यात्मक-प्रतिरूपाणि, नवीन-मशीन्-लर्निङ्ग्-एल्गोरिथम्स् च उपयुञ्जते। केयर्-पुरस्कारः शोध-शिक्षयोः शैक्षणिक-आदर्शरूपेण कार्यं कर्तुं समर्थान् अध्यापकेभ्यः वित्तपोषणं प्रददाति।
#SCIENCE #Sanskrit #MX
Read more at University of Hawaii System
2024 तमे वर्षे पूर्णग्रासग्रहणं कथं सुरक्षिततया द्रष्टव्यम्
एप्रिल् 8,2024 दिनाङ्के, 2017 तमात् वर्षात् प्रथमवारं संयुक्तराज्यामेरिका-देशात् सम्पूर्णं सूर्यग्रहणं दृश्यते, अग्रिमं च 2044 तमं वर्षं यावत् न दृश्यते। यदा सा नैर्ऋत्य-मेक्सिकोतः ईशान्य-केनडा-देशं प्रति स्वमार्गे गच्छति, तदा ग्रहणं 2017 तमवर्षस्य ग्रहणस्य अपेक्षया अधिकनगरेषु, सघनजनसङ्ख्यायुक्तेषु क्षेत्रेषु च गच्छन्, टेक्सस्-तः मैन्-पर्यन्तं, अमेरिकादेशस्य 15 राज्यानि अतिक्रमयिष्यति।
#SCIENCE #Sanskrit #CU
Read more at University of Southern California
देशीयकरणस्य अवधारणार्थं नूतनः परिकल्पनात्मकः प्रारूपः
पादपानां पशूनां च पालनं मानव-इतिहासस्य महत्त्वपूर्णेषु परिवर्तनेषु अन्यतमम् अस्ति। अस्माकं नूतनः लेखः, वयं कथं देशीकरणस्य परिकल्पनाम् अकुर्वन् इति विषये केन्द्रितः अस्ति। एकः महत्त्वपूर्णः बौद्धिकपरम्परा, देशीकरणम् अल्पकालिकानां, स्थानीयीकृतानां, प्रासंगिकानां च घटनानां श्रृङ्खलारूपेण चित्रयति। अस्माभिः कल्पितं यत् शारीरिक-सांस्कृतिक-अनुकूलनयोः केषाञ्चन गृह्य-लक्षणानां स्थिरीकरणे भूमिका आसीत् इति।
#SCIENCE #Sanskrit #CH
Read more at EurekAlert
ए. आर्. एम्. वेधशालाः-विश्वस्य बृहत्तमा जलवायु-अनुसंधान-सुविधा
सदर्न्-ग्रेट्-प्लेन्स्-वायुमण्डलीय-वेधशाला अमेरिका-देशस्य ऊर्जा-विभागस्य (डि. ओ. ई.) वायुमण्डलीय-विकिरण-मापनस्य (ए. आर्. एम्.) उपयोक्तृ-सौकर्येन स्थापितं प्रथमं क्षेत्र-मापन-स्थलम् अस्ति। नव डी. ओ. ई. राष्ट्रिय-प्रयोगशालासु ए. आर्. एम्. इत्यस्य कार्यस्य प्रबन्धनार्थं सहयोगः भवति तथा च डी. ओ. ई. इत्यस्य आर्गोन्-राष्ट्रिय-प्रयोगशालायां एस्. जी. पी. तथा तृतीये ए. आर्. एम्. चल-सुविधा (ए. एम्. एफ़्. 3) स्थानानां दायित्वं वर्तते। एस्. जी. पी. इतीदं विश्वस्य बृहत्तमं विस्तृतं च वायुगुणसंशोधनकेन्द्रम् अस्ति।
#SCIENCE #Sanskrit #CH
Read more at EurekAlert