ए. आर्. एम्. वेधशालाः-विश्वस्य बृहत्तमा जलवायु-अनुसंधान-सुविधा

ए. आर्. एम्. वेधशालाः-विश्वस्य बृहत्तमा जलवायु-अनुसंधान-सुविधा

EurekAlert

सदर्न्-ग्रेट्-प्लेन्स्-वायुमण्डलीय-वेधशाला अमेरिका-देशस्य ऊर्जा-विभागस्य (डि. ओ. ई.) वायुमण्डलीय-विकिरण-मापनस्य (ए. आर्. एम्.) उपयोक्तृ-सौकर्येन स्थापितं प्रथमं क्षेत्र-मापन-स्थलम् अस्ति। नव डी. ओ. ई. राष्ट्रिय-प्रयोगशालासु ए. आर्. एम्. इत्यस्य कार्यस्य प्रबन्धनार्थं सहयोगः भवति तथा च डी. ओ. ई. इत्यस्य आर्गोन्-राष्ट्रिय-प्रयोगशालायां एस्. जी. पी. तथा तृतीये ए. आर्. एम्. चल-सुविधा (ए. एम्. एफ़्. 3) स्थानानां दायित्वं वर्तते। एस्. जी. पी. इतीदं विश्वस्य बृहत्तमं विस्तृतं च वायुगुणसंशोधनकेन्द्रम् अस्ति।

#SCIENCE #Sanskrit #CH
Read more at EurekAlert