देशीयकरणस्य अवधारणार्थं नूतनः परिकल्पनात्मकः प्रारूपः

देशीयकरणस्य अवधारणार्थं नूतनः परिकल्पनात्मकः प्रारूपः

EurekAlert

पादपानां पशूनां च पालनं मानव-इतिहासस्य महत्त्वपूर्णेषु परिवर्तनेषु अन्यतमम् अस्ति। अस्माकं नूतनः लेखः, वयं कथं देशीकरणस्य परिकल्पनाम् अकुर्वन् इति विषये केन्द्रितः अस्ति। एकः महत्त्वपूर्णः बौद्धिकपरम्परा, देशीकरणम् अल्पकालिकानां, स्थानीयीकृतानां, प्रासंगिकानां च घटनानां श्रृङ्खलारूपेण चित्रयति। अस्माभिः कल्पितं यत् शारीरिक-सांस्कृतिक-अनुकूलनयोः केषाञ्चन गृह्य-लक्षणानां स्थिरीकरणे भूमिका आसीत् इति।

#SCIENCE #Sanskrit #CH
Read more at EurekAlert