एकः नूतनः अध्ययनः जलवायु-परिवर्तनस्य पूर्वानुमानानां अनिश्चितता न्यूनीकरोति

एकः नूतनः अध्ययनः जलवायु-परिवर्तनस्य पूर्वानुमानानां अनिश्चितता न्यूनीकरोति

EurekAlert

शताब्देः अन्ते 1.3 डिग्री सेल्सियस्-उष्णस्य पूर्वानुमानं कुर्वन्तः वायुगुण-प्रतिरूपाणि, वायुगुण-परिवर्तनं प्रतिवर्तयितुं मानवतायै अधिकं शिथिलं कालक्रमं सूचयन्ति। 2015 तमवर्षस्य प्यारिस्-सन्धेः उद्देश्यं भविष्ये वैश्विकतापनं 1.5 डिग्री सेल्सियस्-तः न्यूनं स्थापयेत्, येन अपरिवर्तनीय-क्षतिः न भवेत्। परन्तु अन्यैः माडेल्स्-द्वारा 3 डिग्रीस्-वार्मिङ्ग्-इत्यस्य पूर्वानुमानं सूचयति यत् इतोऽपि अधिकं त्वरितकार्यस्य आवश्यकता अस्ति इति।

#SCIENCE #Sanskrit #CH
Read more at EurekAlert