SCIENCE

News in Sanskrit

ह्यूस्टन्-गणित-विज्ञानं तथा तान्त्रिकं च विजेतः 12-
ह्यूस्टन्-म्याथ्-सैन्स्-एण्ड्-टेक्-टैगर्स् इत्येषः गुरुवासरे सीज़र् ई. चावेज़् लोबोस् 12-4 इत्येनं पराजयत। टैगर्स् इत्येते त्रिषु साक्षात्-विजयेषु उपविष्टाः सन्ति। ते स्वस्य अन्तिमपञ्चक्रीडासु चत्वारः जितवन्तः।
#SCIENCE #Sanskrit #BR
Read more at MaxPreps
पलन्तीर् इत्यनेन निर्मितं नूतनं तन्त्रज्ञानं युक्रेन्-देशस्य शिक्षा-विज्ञान-मन्त्रालयस्य अभियानस्य समर्थनं करिष्यति
शिक्षा-विज्ञान-मन्त्रालयः पलन्तीर् इत्यनेन सह एका सन्धिपत्रे हस्ताक्षरम् अकरोत्। शिक्षणक्षेत्रे गुणात्मकपरिवर्तनं सुकरं कर्तुं तथा च अधिकतमसङ्ख्याकानां बालकानां सुरक्षित-व्यक्तिगत-शिक्षणस्य प्राप्तिः सुनिश्चितं कर्तुं मुख्यलक्ष्यं भवति।
#SCIENCE #Sanskrit #BR
Read more at TipRanks
भवतः आदर्श-ग्रहण-उत्सवः कः
रिच्लैण्ड्-स्रोतः-अस्मिन् वर्षे अस्माकं पूर्णं सूर्यग्रहणं भवति यत् वयं एतस्मात् म्यान्स्फील्ड्-नगरे, ओहायो-राज्यस्य ईशान्यक्षेत्रे च द्रष्टुं शक्नुमः। एतत् अत्यन्तं रोमाञ्चकरम् अस्ति यतोहि सर्वे पूर्णग्रहणं न पश्यन्ति, अर्थात् चन्द्रः दिने सूर्यस्य पुरतः गच्छति ततः पुनः सूर्यः प्रकाश्यते। यदि भवान् विश्वस्य अनुचितपक्षे अस्ति, तर्हि भवतः कृते अवसरः नास्ति।
#SCIENCE #Sanskrit #BR
Read more at Richland Source
हर्किमर्-केन्द्रीय-विद्यालय-मण्डल-भू-विज्ञान-क्षेत्रपर्यटनम
50 तः अधिकाः हर्किमर्-सेण्ट्रल्-स्कूल्-डिस्ट्रिक्ट्-अर्थ्-सैन्स्-छात्राः सोमवासरे, एप्रिल् 8 दिनाङ्के, बून्विल्ले-नगरस्य एरिन-पार्क्-नगरं प्रति क्षेत्रपर्यटनं करिष्यन्ति। छात्राः स्तनधारिणां, पक्षिणां, कीटानां च व्यवहारस्य निरीक्षणं करिष्यन्ति, तथा च नासा-संस्थया आयोजिते व्यापकरूपेण दत्तांशसङ्ग्रहणस्य भागरूपेण स्वस्य अवलोकनात् दत्तांशं नासा-संस्थायै निवेदयन्ति। प्रायः 16 छात्राः स्वेच्छया प्राथमिकछात्राणां, माध्यमिकविद्यालयस्य, उच्चविद्यालयस्य च छात्राणां कृते पृथक्-पृथक् प्रस्तुतीकरणैः सह ग्रहणस्य विषये प्रस्तुतीकरणानि विकसितवन्तः।
#SCIENCE #Sanskrit #BR
Read more at My Little Falls
नव पोम्पेई वेधशाल
पोम्पेय्-नगरस्य रोसरी इत्यस्य ब्लेस्ड् वर्जिन् इत्यस्य क्याथलिक्-देवालये आयोजितं प्रदर्शनं 19 शताब्द्याः अन्ते विज्ञानस्य धर्मस्य च सम्बन्धस्य विषये नूतनं प्रकाशं प्रकाशयति। अस्मिन् प्रदर्शने मौसमविज्ञान-जियोडैनमिक्-वोल्केनोलाजिकल्-वेधशालायाः कथा कथ्यते, या 1890 तमे वर्षे वेसूवियस्-पर्वतस्य क्रियायाः निरीक्षणार्थं देवालये स्थापिता आसीत्। 1886 तमे वर्षे फ्रांसेस्को डेन्ज़ा (एकः बार्नाबैट् पुरोहितः प्रख्यातः खगोलशास्त्रज्ञः च, यः प्रथमः आसीत्।
#SCIENCE #Sanskrit #NO
Read more at The Conversation Indonesia
कृषिविज्ञानं वि. एस्. बोगन
गुरुवासरे 27-20 स्पर्धायां कृषि-विज्ञान-चक्रवातैः बोगन् 4-0 अङ्कैः पराजितः। अधुना बोगन्-वर्यः त्रिषु प्रत्यक्षक्रीडासु त्रीणि पराजयं प्राप्नोत्। कृषिविज्ञानं प्रातः 11:00 समये सौथ्-शोर्-इण्टर्न्याशनल् इत्यनेन सह युद्ध्यति।
#SCIENCE #Sanskrit #NL
Read more at MaxPreps
कोलोराडो-सी. बी. ऐ. कथयति यत् पूर्वः सी. बी. ऐ. न्यायवैद्यकीयविज्ञानि य्वोन्ने "मिसी" वुड्स् दत्तांशं वशीकरोति इति
सी. बी. ऐ. वदति यत् 2008 तः 2023 पर्यन्तं कार्यकाले, यदा सा प्रशासनिकावसरे स्थापिता, ततः निवृत्ता च आसीत्, तदा 652 प्रकरणानि वुड्स् इत्यनेन प्रभाविताः इति ज्ञातम्। सि. बि. ऐ. सम्प्रति 1994 तः 2008 पर्यन्तं तस्याः प्रकरणानां समीक्षां कुर्वती अस्ति।
#SCIENCE #Sanskrit #NL
Read more at Reason
अस्माभिः सौरमण्डले विद्यमानानि हिमावृत-चन्द्राण
अस्माकं रोबोट्-यन्त्राणि, रिक्तात् कृष्ण-आकाशीय-जेट्साम्, कास्मिक्-सीड् इत्यतः सत्यम् उद्वेलयन्, प्रत्येकं हिमावृत-फलकं स्कैन् कुर्वन्ति, यत् सम्पूर्णे विश्वे नूतन-जन्मस्य कृते विचित्रफलान् जनयति, ये विदीर्णानि, विमोचिताः च भवन्ति। एतानि चन्द्राणि स्वस्य गुप्त-महासागरेभ्यः पदार्थान् हिम-धान्यैः, वायुना च दर्शनीय-प्लुम्स्-द्वारा अन्तरिक्षं प्रति निष्कासयन्ति। एषा घटना, तेषां हिमावृत-बाह्यभागस्य अधः विद्यमानानि इति विश्वसितेषु अधोलोक-महासागरेषु अद्वितीयं जालपुटं प्रददाति।
#SCIENCE #Sanskrit #LT
Read more at ScienceBlog.com
हार्वर्ड्-नगरस्य पि. एच्. डि.-अभावः विस्तृतायाः समस्यायाः लक्षणम् अस्ति
हार्वर्ड्-नगरस्य पी. एच्. डी.-समूहः मानवशास्त्रात् सामाजिकविज्ञानात् च सामान्यपरिवर्तनस्य मध्ये सङ्कुचितः अभवत्। गतवर्षे प्रकाशितस्य जी. एस्. ए. एस्. प्रतिवेदनस्य अनुसारं, ग्र्याजुयेट् स्कूल् आफ् आर्ट्स् अण्ड् सैन्सस् इत्यत्र डाक्टरेट्-छात्राणां कुलसङ्ख्या "सापेक्षिकरूपेण अपरिवर्तिता एव अस्ति" इति। कला-मानविकी-सामाजिक-विज्ञानानि च निरन्तरं न्यूनीभूताः सन्ति। अधुना, सामाजिकविज्ञानविभागस्य प्राध्यापकाः द क्रिम्सन् इत्यस्मै अवदत् यत् ते पर्याप्तं पि. एच्. डि. प्राप्तुं संघर्षम् अकुर्वन् इति। घ. स्वपाठ्यक्रमान् शिक्षयितुं साहाय्यं कर्तुं प्रासङ्गिकविज्ञाताः छात्राः।
#SCIENCE #Sanskrit #LT
Read more at Harvard Crimson
सि. एस्. 178: अभियान्त्रिकी-उपयोगीय-अन्तरक्रियात्मक-प्रणाल्य
एफ़्. एम्.-भवान् "ह्यूमन्-कम्प्युटर् इन्टरेक्षन् फ़ार् डमीस्" इति प्रकारेण मानव-कम्प्युटर्-परस्परक्रिया अध्ययनं करोति। एफ्. एम्.: भवन्तः कथं चिन्तयन्ति यत् पाठ्यक्रमः हार्वर्ड्-सी. एस्. स्नातकान् उत्तम-तन्त्रांशस्य निर्माणार्थं सज्जं करोति इति? ई. एल्. जि.: मह्यम् अनुभवते यत् मानविकी तथा च उदारकला-शिक्षा एतादृशस्य कठोरतायाः कृते उत्कृष्टप्रस्तुतिः अस्ति इति।
#SCIENCE #Sanskrit #SN
Read more at Harvard Crimson