एफ़्. आर्. एस्. टी. इतीदं यू. एस्. डी. ए. द्वारा वित्तपोषितं, आयोजितं च आन्लैन्-राष्ट्रिय-मृत्तिका-उर्वरता-दत्तांशसंग्रहम् अस्ति। यदा पूर्णं भवति तदा अस्मिन् संयुक्तराज्यामेरिका-देशस्य शोधकर्तृभ्यः अतीतस्य वर्तमानस्य च मृत्तिका-परीक्षणस्य दत्तांशः अन्तर्भवति, यस्मिन् फास्फ़ोरस्-पोटेसियम्-स्तरः, स्थानानि, मृत्तिका-प्रकारः, निषेचन-प्रवृत्तयः, विशिष्टानां सस्यानां उत्पादन-परिणामाः च अन्तर्भवन्ति। एतस्मात् संशोधनेन सह तावो इत्यस्य अन्तिमं लक्ष्यं एकं तन्त्रांशं विकासयितुं भवति यत् कृषकाणां कृते एतेषां कार्यनीतीनां सरलतया निर्मातुं शक्नोति।
#SCIENCE #Sanskrit #RS
Read more at University of Connecticut