SCIENCE

News in Sanskrit

उर्वरक-अनुशंसा-सहायक-साधनम
एफ़्. आर्. एस्. टी. इतीदं यू. एस्. डी. ए. द्वारा वित्तपोषितं, आयोजितं च आन्लैन्-राष्ट्रिय-मृत्तिका-उर्वरता-दत्तांशसंग्रहम् अस्ति। यदा पूर्णं भवति तदा अस्मिन् संयुक्तराज्यामेरिका-देशस्य शोधकर्तृभ्यः अतीतस्य वर्तमानस्य च मृत्तिका-परीक्षणस्य दत्तांशः अन्तर्भवति, यस्मिन् फास्फ़ोरस्-पोटेसियम्-स्तरः, स्थानानि, मृत्तिका-प्रकारः, निषेचन-प्रवृत्तयः, विशिष्टानां सस्यानां उत्पादन-परिणामाः च अन्तर्भवन्ति। एतस्मात् संशोधनेन सह तावो इत्यस्य अन्तिमं लक्ष्यं एकं तन्त्रांशं विकासयितुं भवति यत् कृषकाणां कृते एतेषां कार्यनीतीनां सरलतया निर्मातुं शक्नोति।
#SCIENCE #Sanskrit #RS
Read more at University of Connecticut
मेन 'स् नार्थ् वुड्स्-पक्षिसङ्केतम
एकस्मिन् नूतन-अध्ययने किमपि अनपेक्षितं ज्ञातम् अस्ति, तथा च वैज्ञानिकान् अद्यापि तस्य व्याख्यां कथं करणीयम् इति निश्चयः नास्ति। दशकत्रयेभ्यः अधिककालात् पूर्वं, संशोधकानाम् एकः समूहः मूस्हेड्-सरोवरस्य समीपे एकं परियोजनां स्वीकृतवान् यत् क्लीर्कटिङ्ग् इत्यादिभिः वाणिज्यिकवनप्रथाभिः गीतपक्षिणः कथं प्रभाविताः सन्ति इति अभिलेखितुं। ते ज्ञातवन्तः यत् यावत् विशाले भूदृश्ये विविधयुगेषु प्रकारेषु च वृक्षाः सन्ति तावत् पक्षिणः काष्ठ-वृक्षाः च सहवसन्तुं शक्नुवन्ति इति। परन्तु, 2019 तमे वर्षे पक्षिणां विषये चिन्ता ज्वरं प्राप्नोत्।
#SCIENCE #Sanskrit #UA
Read more at Bangor Daily News
सम्पूर्णं सूर्यग्रहणं-यत् ज्ञातव्यम
पूर्ण-सूर्यग्रहणं तदा भवति यदा चन्द्रः साक्षात् सूर्यस्य पुरतः गच्छति, पृथिव्याः सङ्कीर्णान् खण्डान् अन्धकारे निमज्जयति, यतः चन्द्रस्य छाया पृथिव्यां "समग्रतायाः मार्गे" गच्छति। अमेरिका-देशात् दृश्यमानं अग्रिमं पूर्णं सूर्यग्रहणं एप्रिल्-मासस्य 8 दिनाङ्के भविष्यति, तथा च पूर्वोत्तरस्य, मध्यपश्चिमस्य, टेक्सस्-राज्यस्य च केषुचित् भागेषु सर्वाधिकं दृश्येत्।
#SCIENCE #Sanskrit #UA
Read more at Stanford University News
सैन्स् हिल् हिल्टोप्पर्स् वि. नोबल्स्विल्ल
शुक्रवासरे सायं 3ः30 वादने द सैन्स् हिल् हिल्टाप्पर्स्, नोबल्स्विल्ले मिलर्स् इत्येतैः सह युद्ध्यति। तस्य पूर्वयात्रायां सैन्स् हिल् इत्येषः षट्-अङ्कैः पराजितः अभवत्। 11-5 पराजयेन सैन्स् हिल् इत्यस्य विजयस्य एव आवश्यकता आसीत्।
#SCIENCE #Sanskrit #UA
Read more at MaxPreps
नेटफ़्लिक्स् इत्यस्य 3 शरीरसमस्य
त्रि-पिण्ड-समस्या त्रि-खगोलीय-पिण्डान् निर्दिशति, यथा ग्रहाणि अथवा सूर्यः, तथा च प्रत्येकस्य वस्तुनः गुरुत्वाकर्षणं अन्यस्य कक्षां कथं प्रभावयति इति। विज्ञापनस्य अधः कथा अनुवर्तते, 1960 तमे दशके चीनदेशे सांस्कृतिकक्रान्तेः समये निर्मितेन दृश्येन कार्यक्रमस्य आरम्भः भवति। तस्मिन्, रेड्-गार्ड्-गणः एकं वैज्ञानिकं प्रहारं कृत्वा अमारयत्, केचन च "नरभक्षकाः" अभवन्।
#SCIENCE #Sanskrit #RU
Read more at Global News
नूतनं संशोधनं वदति यत् पृथिव्याः चुम्बकीयक्षेत्रं चीतानां मस्तिष्कानां आकृतिं करोति इति
पृथिव्याः चुम्बकीयक्षेत्रं युवा-पिशाचनां कृते दिक्सूचिः भवितुम् अर्हति। पिण्डाः प्रथमत्रयं दिनानि स्वगृहस्य समीपे परिक्रमया आंशिकरूपेण प्रशिक्षणं कुर्वन्ति। परन्तु यदा गृहप्रवेशद्वारं परितः चुम्बकीयक्षेत्रं विक्षुब्धम् आसीत्, तदा पिण्डाः शिक्षकाः कुत्र द्रष्टव्यम् इति न ज्ञातुम् अशक्नोत्। वैज्ञानिकान् अधुना एकः मार्गः ज्ञातः अस्ति यत् चुम्बकीयक्षेत्राणि मस्तिष्कस्य विकासं प्रभावयितुं शक्नुवन्ति इति।
#SCIENCE #Sanskrit #GR
Read more at Science News Magazine
दृष्टि-हानि-हेतुः ग्रहण-ध्वनिचित्राण
सौर-खगोलभौतिकशास्त्रज्ञः ट्रे विण्टर् इत्येषः 2017 तमवर्षपर्यन्तं प्रथमं पूर्णग्रासग्रहणं न अनुभवत्। अस्मिन् वर्षे प्रकाशस्थितौ आकस्मिकपरिवर्तनानां समये पशूनां व्यवहारस्य अध्ययनार्थं बहवः विज्ञानीयाः सज्जाः सन्ति। एप्रिल्-मासस्य बृहत्-कार्यक्रमात् पूर्वं, संशोधकाः इलिनोय्-सहितं 15 राज्येषु सहयोगिभ्यः शतशः ध्वनिक-निरीक्षण-उपकरणानि वितरितवन्तः।
#SCIENCE #Sanskrit #SK
Read more at Chicago Tribune
सम्पूर्णं सूर्यग्रहणं-4 सरल-नागरिक-विज्ञान-परियोजना
एप्रिल् 8 दिनाङ्के सम्पूर्णस्य सूर्यग्रहणस्य समये केवलं यू. एस्. मध्ये 32 दशलक्षात् अधिकाः जनाः चन्द्रस्य केन्द्रीयछायायाः अधः भवितुम् नियताः सन्ति। एक्लिप्स्-सौण्ड्स्केप्स्-परियोजनायाः उद्देश्यं ग्रहणस्य समये पशूनां पक्षिणां कीटकानां च ध्वनयः ग्रहीतुं, पृथिव्यां जीवनं समग्रतया कथं प्रतिक्रियां करोति इति अध्येतुम्। प्रतिभागिनः वातावरणस्य ध्वनयः ग्रहीतुं आडियो-मोथ्-अभिलेखन-यन्त्रं उपयोक्तुं शक्नुवन्ति।
#SCIENCE #Sanskrit #RO
Read more at Livescience.com
सुलिवन् ईस्ट्-सैन्स् हिल् Vs सुलिवन् ईस्ट
2016 तमवर्षस्य मार्च्-मासात् सुलिवन् ईस्ट्-विरुद्धं सैन्स् हिल्-क्रीडा 3-0 इति अस्ति। द सैन्स् हिल् हिल्-टाप्पर्स् इत्यस्मै सोमवासरे तस्य सफलतायाः विस्तारणस्य अवसरः भविष्यति। सैन्स् हिल् इतीदं सैन्स् हिल् इत्यत्र पट्टिकां परिवर्तयितुं प्रयतते, यः विजयेन आगच्छति।
#SCIENCE #Sanskrit #PT
Read more at MaxPreps
रैडर् ब्रिगेड् इत्यस्य संस्कृतिदिवसः अस्ति
एककसंस्कृतेः विकासाय अस्य दृष्टिकोणस्य प्रथम-त्रैमासिके, ब्रिगेड् इत्यनेन दत्तांश-सूचित-प्रतिपुष्टि-चक्रं विकसितम् अस्ति येन निरन्तरं तस्य मूल्याङ्कनं, सुदृढीकरणं च भवेत्। ऐच्छिकसंस्कृतेः विकासाय रैडर्-ब्रिगेड् इत्यस्य कार्यनीतिः एककं यत् साधयितुं इच्छति तत् साधयितुं परिकल्पिता अस्ति। द्विवार्षिकस्य आफ्-सैट्-संस्कृति-सम्मेलनस्य अन्ते नेतृभ्यः एतत् कार्यार्थम् स्पष्टम् आह्वानम् अस्ति, यत् एकके 150 नेतॄन् सङ्गृहयत्।
#SCIENCE #Sanskrit #PT
Read more at United States Military Academy West Point