मेन 'स् नार्थ् वुड्स्-पक्षिसङ्केतम

मेन 'स् नार्थ् वुड्स्-पक्षिसङ्केतम

Bangor Daily News

एकस्मिन् नूतन-अध्ययने किमपि अनपेक्षितं ज्ञातम् अस्ति, तथा च वैज्ञानिकान् अद्यापि तस्य व्याख्यां कथं करणीयम् इति निश्चयः नास्ति। दशकत्रयेभ्यः अधिककालात् पूर्वं, संशोधकानाम् एकः समूहः मूस्हेड्-सरोवरस्य समीपे एकं परियोजनां स्वीकृतवान् यत् क्लीर्कटिङ्ग् इत्यादिभिः वाणिज्यिकवनप्रथाभिः गीतपक्षिणः कथं प्रभाविताः सन्ति इति अभिलेखितुं। ते ज्ञातवन्तः यत् यावत् विशाले भूदृश्ये विविधयुगेषु प्रकारेषु च वृक्षाः सन्ति तावत् पक्षिणः काष्ठ-वृक्षाः च सहवसन्तुं शक्नुवन्ति इति। परन्तु, 2019 तमे वर्षे पक्षिणां विषये चिन्ता ज्वरं प्राप्नोत्।

#SCIENCE #Sanskrit #UA
Read more at Bangor Daily News