पूर्ण-सूर्यग्रहणं तदा भवति यदा चन्द्रः साक्षात् सूर्यस्य पुरतः गच्छति, पृथिव्याः सङ्कीर्णान् खण्डान् अन्धकारे निमज्जयति, यतः चन्द्रस्य छाया पृथिव्यां "समग्रतायाः मार्गे" गच्छति। अमेरिका-देशात् दृश्यमानं अग्रिमं पूर्णं सूर्यग्रहणं एप्रिल्-मासस्य 8 दिनाङ्के भविष्यति, तथा च पूर्वोत्तरस्य, मध्यपश्चिमस्य, टेक्सस्-राज्यस्य च केषुचित् भागेषु सर्वाधिकं दृश्येत्।
#SCIENCE #Sanskrit #UA
Read more at Stanford University News