सम्पूर्णं सूर्यग्रहणं-4 सरल-नागरिक-विज्ञान-परियोजना

सम्पूर्णं सूर्यग्रहणं-4 सरल-नागरिक-विज्ञान-परियोजना

Livescience.com

एप्रिल् 8 दिनाङ्के सम्पूर्णस्य सूर्यग्रहणस्य समये केवलं यू. एस्. मध्ये 32 दशलक्षात् अधिकाः जनाः चन्द्रस्य केन्द्रीयछायायाः अधः भवितुम् नियताः सन्ति। एक्लिप्स्-सौण्ड्स्केप्स्-परियोजनायाः उद्देश्यं ग्रहणस्य समये पशूनां पक्षिणां कीटकानां च ध्वनयः ग्रहीतुं, पृथिव्यां जीवनं समग्रतया कथं प्रतिक्रियां करोति इति अध्येतुम्। प्रतिभागिनः वातावरणस्य ध्वनयः ग्रहीतुं आडियो-मोथ्-अभिलेखन-यन्त्रं उपयोक्तुं शक्नुवन्ति।

#SCIENCE #Sanskrit #RO
Read more at Livescience.com