SCIENCE

News in Sanskrit

ब्रूक्हेवन् राष्ट्रिय-प्रयोगशालायां विज्ञान-अभियान्त्रिकेषु महिला
विज्ञानस्य तथा अभियान्त्रिकीशास्त्रस्य विद्यार्थिन्यः महिलाः बी. एन्. एल्. मध्ये शनिवासरे द्विवारं व्यतीतवत्यः, प्रयोगशालायाः भौतिकशास्त्रविभागस्य परमाणुविज्ञानप्रौद्योगिकीविभागस्य च वैज्ञानिकैः सह प्रत्यक्षक्रियाकलापान् सम्पन्नवत्यः। छात्राः आन्द्रिया मटेरा इत्याख्यया सहभौतिकशास्त्रेण सह परमाणुभौतिकशास्त्रस्य अभियान्त्रिकप्रयोगान् अपि अन्विष्यन्।
#SCIENCE #Sanskrit #BD
Read more at Stony Brook News
पेन् स्टेट् विल्क्स्-बार्रे इत्यनेन पूर्वोत्तर-क्षेत्रीय-विज्ञान-ओलम्पियाड्-क्रीडायाः आयोजनं कृतम्
मार्च्-मासस्य 6 दिनाङ्के पेन्-स्टेट्-विल्क्स्-बार्रे-नगरे पूर्वोत्तर-क्षेत्रीय-विज्ञान-ओलम्पियाड्-क्रीडा आयोजिता। छात्राः कार्यक्रमस्य भागरूपेण इन्ट्राम्यूरल्, मण्डल-राज्य-राष्ट्रिय-प्रतियोगितासु स्पर्धन्ते। एस्. टी. ई. एम्. (विज्ञानं, तान्त्रिकं, अभियान्त्रिकं, गणितं च) क्षेत्रेषु आयोजितेषु कार्यक्रमेषु 15 छात्राणां दलानां स्पर्धां भवति।
#SCIENCE #Sanskrit #EG
Read more at Penn State University
गुरुत्वाकर्षणीयतरङ्गानि तथा सम्पूर्णं सूर्यग्रहण
1919 तमे वर्षे द्वौ ब्रिटिश्-वैज्ञानिकौ अल्बर्ट् ऐन्स्टीन् इत्यस्य सामान्य-सापेक्षतावादस्य विवादास्पदं सिद्धान्तं सत्यापयितुं प्रयोगं कृतवन्तौ। अयं भौतिकसिद्धान्तं प्रतिपादयति यत् विश्वं चतुर्मितीयम् अस्ति तथा च सूर्यसदृशानि बृहद्-वस्तूनि वस्तुतः अन्तरिक्षकालस्य एव संरचनां व्युत्क्रमयन्ति इति। वस्तुतः, एड्डिङ्ग्टन्-वर्यः अवागच्छत् यत् पूर्ण-सूर्यग्रहणस्य समये चन्द्रः सूर्यस्य प्रकाशं अवरुद्धं करोति, येन सूर्यस्य समीपस्थानि नक्षत्राणि दृश्यन्ते।
#SCIENCE #Sanskrit #LB
Read more at The University of Texas at Austin
डिजिटल् एनाटमी लर्निङ्ग् टूल् इत्यनेन राष्ट्रिय-विज्ञान-प्रतिष्ठानस्य विटाल्-पुरस्कारप्रतिसन्धिः जितः
किर्स्टन् मोय्सियो, पी. टी., पी. एच. डी., फिज़िकल्-थेरपी तथा ह्यूमन्-मूवमेण्ट्-सैन्सस् इत्यस्य प्राध्यापकः, एकं नवीनं डिजिटल्-एनाटमी-लर्निङ्ग्-टूल् विकसितवान् अस्ति। डिस्सेक्ट् 360 इतीदं 6-12 श्रेण्याः छात्राः वास्तविक-दातृभ्यः स्क्यान्-कृतस्य 3D मानव-मस्तिष्कस्य डिजिटली-अन्वेषणार्थं तथा च क्रीडायाः पजल्-द्वारा च मानव-शरीरविज्ञानं शिक्षयितुं समर्थयितुं परिकल्पितम् अस्ति।
#SCIENCE #Sanskrit #LB
Read more at Feinberg News Center
मृत्तिका-प्रोटीन् इति मृत्तिका-स्वास्थ्यस्य, नाइट्रोजन्-प्रबन्धनस्य च प्रमुखः सूचकः अस्ति
क्याथरिन् नास्को1,2 तिविशा मार्टिन्1,2 मेरेडिथ् मान्1,2 क्रिस्टिन् स्प्रङ्गर्1,2 क्रिस्टियन् माम्ना1 इत्येषा ए. सी. ई. प्रोटीन् इत्यस्य वर्णनम् अकरोत् यत् कथं मृत्तिकायां जैविक-नाइट्रोजन् इत्यस्य प्रथमं घनपरिमापः प्रददाति इति। केलोग्-जैविक-केन्द्रम्, हिकोरी-कार्नेर्स्, मिशिगन्, अमेरिकादेशः।
#SCIENCE #Sanskrit #SA
Read more at Michigan State University
व्यायामस्य सर्वोत्तमः समयः सर्केडियन् रिदम्स् इत्यस्य विज्ञानम्
इदं मस्तिष्क-घटिकाः अनुसरणं रोचते, तथा च अन्ततः सर्वप्रकाराणां जैविकप्रक्रियां व्यवहारान् च प्रभावयति, विशेषतः यदा वयं उत्थापयामः शयनार्थं गच्छामः तदा। एतत् कृशकायम् अनुभवितुं शक्नोति तथा च कियत् कालं यावत् भवति इत्यस्य आधारेण अस्माकं स्वास्थ्यस्य कृते दूरगामी परिणामाः भवितुम् अर्हति। अस्मिन् संशोधने नवीनतमः भागः मेटाबालिक् सिण्ड्रोम् अथवा मधुमेहं प्रति केन्द्रितः अस्ति।
#SCIENCE #Sanskrit #SA
Read more at Oregon Public Broadcasting
लैफ़ेन-वेव्-विद्युत्-टूथब्रश् समीक्ष
अधिकतया शक्तियुतानां ब्लो-ड्रैयर्-यन्त्राणां कृते प्रसिद्धं द्रुतगत्या वर्धमानं चैना-देशस्य लैफेन् इति ब्राण्ड् इतीमे एव स्वस्य प्रथमं विद्युत्-युक्तं टूथ्-ब्रष्-इत्यस्य विमोचनं कृतम् अस्ति-अपि च तत् सामान्यम् अतिरिच्य अन्यत् किमपि नास्ति। इदं नवीनप्रौद्योगिक-उपायैः पूरितम् अस्ति यत् भवतः दन्त-परिचर्यायाः दिनचर्याम् नवीनीकर्तुं प्रतिज्ञते। एषः नवीनः द्वि-क्रिया-विन्यासः उच्च-प्रक्षालन-दक्षतां प्राप्तुं साहाय्यं करोति, यद्यपि इदानीमपि दान्तेषु सुलभः भवति। वयं डेसिबल-गणन-आप्-द्वारा कियत् उच्चम् अस्ति इति अपि मापयामासुः।
#SCIENCE #Sanskrit #SA
Read more at Livescience.com
अमेरिकीय-भूभौतिकीय-सङ्घ-सेतु-कार्यक्रम
इण्डियाना-विश्वविद्यालयस्य विज्ञान-विद्यालयस्य भू-पर्यावरण-विज्ञान-विभागः विविध-पृष्ठभूम्याः छात्राणां कृते राष्ट्रस्य सर्वोत्तमेषु विभागेषु अन्यतमः अस्ति। अमेरिकन्-जियोफ़िसिकल्-यूनियन्-ब्रिड्ज्-कार्यक्रमः स्नातक-जियोसैन्स्-शिक्षायां ऐतिहासिकरूपेण सीमान्तीकृतछात्राणां प्रतिनिधित्वं वर्धयितुं परिकल्पितः अस्ति। न्यायसङ्गत-परामर्शस्य, शिक्षा-पद्धत्याः च कार्यान्वयनं सुनिश्चेतुं राष्ट्रव्यापि विभागैः सह कार्यं करोति।
#SCIENCE #Sanskrit #SA
Read more at IU Newsroom
पाश्चात्य-आयोवा-विज्ञान-अभियान्त्रिकी-मेल
ब्युना-विस्टा-विश्वविद्यालयेन गतशनिवासरे प्रथमवारं वेस्टर्न्-आयोवा-विज्ञान-अभियान्त्रिकी-मेलायाः आयोजनं कृतम्। 11 उच्चविद्यालयानां अष्टमध्यविद्यालयानां च छात्राणां कृते न केवलं स्वपरियोजनाः प्रदर्शयितुं अवसरः दत्तः, अपितु एस्टेल् सीबेन्स् विज्ञानकेन्द्रे उच्चशिक्षायाः सम्भावनाः द्रष्टुं च अवसरः दत्तः। एन्जल्-साफ्ट् इत्येषा दिनचतुष्टयं यापयति, क्लीनेक्स् इत्येषा 40 दिवसानन्तरं न विघटिता आसीत्।
#SCIENCE #Sanskrit #AE
Read more at The Storm Lake Times Pilot
कोलोसल् बयोसैन्स् अण्ड् रीः वैल्ड् टु ब्रिङ्ग् द वाक्विट
संरक्षण-तन्त्रज्ञानस्य तथा शोधस्य एवेंजर्-एन्ड्गेम् इत्यस्य निर्माणार्थं कोलोसल्-संस्था संरक्षण-दैत्येन सह युग्मिता अस्ति। वन्यक्षेत्रे केवलं 10 व्यक्तयः एव प्रतिनिधित्वं कुर्वन्ति इति मन्यमानः वाक्विटा एकः एव जातिः अस्ति या सहभागितायाः लाभं प्राप्तुं शक्नोति। 2018 मार्च्-मासे केवलं द्वे उत्तर-श्वेत-गैण्डाः एव अवशिष्टाः आसन्, तौ उभौ स्त्री-गैण्डाः आसन्।
#SCIENCE #Sanskrit #RS
Read more at IFLScience