इदं मस्तिष्क-घटिकाः अनुसरणं रोचते, तथा च अन्ततः सर्वप्रकाराणां जैविकप्रक्रियां व्यवहारान् च प्रभावयति, विशेषतः यदा वयं उत्थापयामः शयनार्थं गच्छामः तदा। एतत् कृशकायम् अनुभवितुं शक्नोति तथा च कियत् कालं यावत् भवति इत्यस्य आधारेण अस्माकं स्वास्थ्यस्य कृते दूरगामी परिणामाः भवितुम् अर्हति। अस्मिन् संशोधने नवीनतमः भागः मेटाबालिक् सिण्ड्रोम् अथवा मधुमेहं प्रति केन्द्रितः अस्ति।
#SCIENCE #Sanskrit #SA
Read more at Oregon Public Broadcasting