गुरुत्वाकर्षणीयतरङ्गानि तथा सम्पूर्णं सूर्यग्रहण

गुरुत्वाकर्षणीयतरङ्गानि तथा सम्पूर्णं सूर्यग्रहण

The University of Texas at Austin

1919 तमे वर्षे द्वौ ब्रिटिश्-वैज्ञानिकौ अल्बर्ट् ऐन्स्टीन् इत्यस्य सामान्य-सापेक्षतावादस्य विवादास्पदं सिद्धान्तं सत्यापयितुं प्रयोगं कृतवन्तौ। अयं भौतिकसिद्धान्तं प्रतिपादयति यत् विश्वं चतुर्मितीयम् अस्ति तथा च सूर्यसदृशानि बृहद्-वस्तूनि वस्तुतः अन्तरिक्षकालस्य एव संरचनां व्युत्क्रमयन्ति इति। वस्तुतः, एड्डिङ्ग्टन्-वर्यः अवागच्छत् यत् पूर्ण-सूर्यग्रहणस्य समये चन्द्रः सूर्यस्य प्रकाशं अवरुद्धं करोति, येन सूर्यस्य समीपस्थानि नक्षत्राणि दृश्यन्ते।

#SCIENCE #Sanskrit #LB
Read more at The University of Texas at Austin