डिजिटल् एनाटमी लर्निङ्ग् टूल् इत्यनेन राष्ट्रिय-विज्ञान-प्रतिष्ठानस्य विटाल्-पुरस्कारप्रतिसन्धिः जितः

डिजिटल् एनाटमी लर्निङ्ग् टूल् इत्यनेन राष्ट्रिय-विज्ञान-प्रतिष्ठानस्य विटाल्-पुरस्कारप्रतिसन्धिः जितः

Feinberg News Center

किर्स्टन् मोय्सियो, पी. टी., पी. एच. डी., फिज़िकल्-थेरपी तथा ह्यूमन्-मूवमेण्ट्-सैन्सस् इत्यस्य प्राध्यापकः, एकं नवीनं डिजिटल्-एनाटमी-लर्निङ्ग्-टूल् विकसितवान् अस्ति। डिस्सेक्ट् 360 इतीदं 6-12 श्रेण्याः छात्राः वास्तविक-दातृभ्यः स्क्यान्-कृतस्य 3D मानव-मस्तिष्कस्य डिजिटली-अन्वेषणार्थं तथा च क्रीडायाः पजल्-द्वारा च मानव-शरीरविज्ञानं शिक्षयितुं समर्थयितुं परिकल्पितम् अस्ति।

#SCIENCE #Sanskrit #LB
Read more at Feinberg News Center