SCIENCE

News in Sanskrit

हेमण्ड-विज्ञान-तथा-प्रौद्योगिकी-महाविद्यालयः नदीवनक्षेत्रात् पराजितः अभवत्
नदी-वनानि, नदी-वन-इङ्गोट् इत्येतेषां हस्ते रुक्षेन 11-1 नष्टेन पीडितानि अभवन्। रिवर्-फ़ारेस्ट् इत्यस्य भागस्य कृते सेबेस्टियन्-कोलाजो-चतुर्थः प्रहारं पिच् च कुर्वन् महतीं प्रभावं कृतवान्। अन्येषु ब्याटिङ्ग्-वार्तासु कालेब्-शार्ट् इत्येषः विलक्षणः आसीत्, सः स्वस्य चतुर्षु प्लेट्-प्रदर्शनेषु त्रिषु बेस्-मध्ये गच्छन् रन्स्-द्वयं कृत्वा, त्रीणि बेस्-क्रीडितवान्।
#SCIENCE #Sanskrit #EG
Read more at MaxPreps
ए. ऐ. जातिवादिनी अस्ति वा
एकः लेखः कथयति यत् एल्. एल्. एम्./ए. ऐ. उपकरणानि अन्येषाम् त्वक्-वर्णान् इव सुलभतया तत् न जानन्ति इति। एतादृशाः अभियोगाः तत्र तत्र भवन्ति। मैक्रोसाफ्ट्-संस्थायाः वैल्-बाक्स् जातिवादिनः इति नाम्ना अभिधीयत, यतः एक्सबाक्स्-किनेक्ट्-साधनं कृष्णवर्णीयजनान् अपि च श्वेतवर्णीयजनान् न ज्ञातवान्। यदि 2001 तः 2005 पर्यन्तं सङ्ख्याः कस्मिंश्चित् हानिं जनयन्ति तर्हि अधिवक्तारः स्वकीयाः मनोहारीः छुरिकाः निष्कासयन्ति।
#SCIENCE #Sanskrit #SI
Read more at Science 2.0
हेमण्ड्-अकाडेमी-आफ़्-सैन्स्-एण्ड्-टेक् इत्येताभ्यां कतिपयेषु गर्तानां निर्मितिः जाताः
शुक्रवासरे रिवर्-फ़ारेस्ट्-इङ्गोट्स् इत्यनेन रिवर्-फ़ारेस्ट् 11-1 इति पराजितम्। सोमवासरे सायं 4.45 वादने नदी-वन-सङ्कुटाः हेब्रान्-नगरं सम्मुखीष्यन्ति।
#SCIENCE #Sanskrit #SK
Read more at MaxPreps
जी. सी. एस्. यू. मध्ये विज्ञान-अभियान्त्रिकी-मेल
जार्जिया-महाविद्यालयस्य राज्य-विश्वविद्यालयस्य 7 वार्षिक-विज्ञान-अभियान्त्रिकी-मेलायां जार्जिया-देशात् 400 तः अधिकाः छात्राः भागम् अगृह्णन्। मध्य-जार्जिया-देशे छात्रैः प्रायः 70 परियोजनाः कृताः।
#SCIENCE #Sanskrit #RO
Read more at 41 NBC News
एश्ल्याण्ड्-नगरं सेल्-फ़ोन्-स्थापनां विचारयति
एश्ल्याण्ड्-नगरपरिषदः मङ्गलवासरे, एप्रिल्-मासस्य 2 दिनाङ्के, सार्वजनिक-रैट्-आफ्-वे इत्यत्र सेल्-टवर्स् इत्येतान् नियन्त्रमाणस्य नूतन-दूरसञ्चार-अध्यादेशस्य द्वितीयपठनस्य विषये मतदानं करिष्यति। नगरं अद्यापि औपचारिकं आवेदनपत्रं न प्राप्नोत्, परन्तु सभायाः अनन्तरं तस्य प्रतीक्षां कुर्वन् आसीत्। "हानिः कुत्र आरभ्यते" इति विषये संशोधनेन ज्ञायते यत् सम्पर्कात् मस्तिष्क-अर्बुदस्य, रक्त-मस्तिष्क-अवरोधस्य, डी. एन्. ए.-क्षतेः च सङ्कटानि भवन्ति इति।
#SCIENCE #Sanskrit #PL
Read more at Ashland.news
ट्रान्सजेण्डर-अप्राप्तवयस्काः-यौ यू. के. मध्ये यौवनावस्था-अवरोधकानां विषये वादविवादः कथं विकसितः
फ्रान्स्-देशे ट्रान्सजेण्डर्-युवानां सङ्ख्यायाः विषये किमपि विवरणं नास्ति। संयुक्तराज्यामेरिका-केनडा-देशयोः 1.2% किशोरवयस्काः ट्रान्स्जेनरोस् इति अनुमानितम् अस्ति। तेषु केचन एव चिकित्सा-परिवर्तनम् इच्छन्ति।
#SCIENCE #Sanskrit #SN
Read more at Le Monde
अल्ट्रा-सेन्सिटिव् फिसिक्स् प्रयोगानां कृते नूतनं कस्टम्-लो-रेडियेषन् केबल्स
विज्ञान-पृष्ठभूमौ धूळेभ्यः परिसरेभ्यः यावत् सर्वेषु क्षेत्रेषु रेडियोधर्मिता अतिसंवेदनशील-भौतिकशास्त्र-प्रयोगेषु बाधां जनयितुं शक्नोति। एतेषु केबल् इत्येतेषु प्राकृतिकरूपेण विद्यमानानां युरेनियम्-238 तथा थोरियम्-232 इत्येतयोः रेडियो-आक्टीव्-आइसोटोप् इत्येतयोः वाणिज्य-केबल् इत्येतयोः अपेक्षया 10 तः 100 गुणा न्यूनता आसीत्। एकं भागं प्रति-शतकोटि-परिमाणं यावत् लघुषु प्रदूषकाणां सान्द्रतासु अपि एतत् सत्यं भवति। एतेभ्यः डिटेक्टर्स् इत्येतेभ्यः सङ्केतान् निष्कासयितुं संशोधकेभ्यः केबल् इत्यस्य आवश्यकता भवति।
#SCIENCE #Sanskrit #MA
Read more at EurekAlert
न्यू मेक्सिको सैन्य संस्थान विज्ञान बाउ
अस्य मासस्य आरम्भे क्षेत्रीय-विज्ञान-बौल्-स्पर्धां जित्वा न्यू-मेक्सिको-सैन्य-संस्थानस्य उच्च-विद्यालयस्य छात्राणां एकः दलः वाशिङ्ग्टन्-डी. सी. मध्ये भविष्यति। एन्. एम्. एम्. ऐ. छात्रः स्टीवन् शू अवदत् यत्, "वयं प्रतियोगितायाः कृते वस्तुतः सज्जाः स्म, शालीनरूपेण उत्तमं प्रदर्शनं करिष्यामः" इति। एषा स्पर्धा 1991 तमात् वर्षात् प्रचलिता अस्ति।
#SCIENCE #Sanskrit #FR
Read more at KOB 4
एम्. ऐ. टि. अन्तरिक्ष-अन्वेषण-उपक्रमः-एम्. ए. पी. पी. रोवर
एम्. ऐ. टि. स्पेस्-एक्सप्लोरेशन्-इनिशियेटिव् अस्य वर्षस्य अन्ते प्रक्षेपणार्थं स्वस्य अनुवर्तनं मिशन्, ऐ. एम्.-2, सज्जीकरोति। विमाने अनेकानि नासा-पेलोड्-यानानि भवन्ति, यत्र ड्रिल्, मास्-स्पेक्ट्रोमीटर् च अन्तर्भवन्ति। कोलोराडो-संस्थया लूनार्-औट्-पोस्ट् इत्यनेन निर्मितः मोबैल्-आटोनोमस्-प्रोस्पेक्टिङ्ग्-प्ल्याट्फ़ार्म् (एम्. ए. पी. पी.) इति रोवर् अपि भविष्यति। एम्. ऐ. टि. मीडिया ल्याब् इतीदं तन्त्रज्ञानस्य, मेल्डिङ्ग्-तन्त्रज्ञानस्य, मानवसंस्कृतेः च अन्तर्शिस्तीय-दृष्टिकोणस्य कृते प्रसिद्धम् अस्ति।
#SCIENCE #Sanskrit #NA
Read more at Astronomy Magazine
लेज़र्-तन्त्रज्ञानस्य भविष्यम
लेज़र्स् इत्येते ऊर्जावान् कणान् कम्पयन्तः, अथवा 'दोलनम्' कृत्वा कार्यं कुर्वन्ति, अर्थात् ते प्रकाशतरङ्गानाम् शिखरान् गर्तान् च पङ्क्तिमध्ये उत्सर्जयन्ति। लेज़र्-तन्त्रज्ञानस्य मूलभूतः भौतिकविज्ञानः एकशताब्देः अपि अधिककालात् प्रसिद्धः अस्ति; अयं सिद्धान्तः प्रथमवारं 1917 तमे वर्षे अल्बर्ट् ऐन्स्टीन् इत्यनेन प्रस्तावितः आसीत्। परन्तु एतेषां सैद्धान्तिकविचाराणां जीवनाय प्रायः चतुर्षदशकान् यावत् समयः स्यात्।
#SCIENCE #Sanskrit #CN
Read more at Livescience.com