विज्ञान-पृष्ठभूमौ धूळेभ्यः परिसरेभ्यः यावत् सर्वेषु क्षेत्रेषु रेडियोधर्मिता अतिसंवेदनशील-भौतिकशास्त्र-प्रयोगेषु बाधां जनयितुं शक्नोति। एतेषु केबल् इत्येतेषु प्राकृतिकरूपेण विद्यमानानां युरेनियम्-238 तथा थोरियम्-232 इत्येतयोः रेडियो-आक्टीव्-आइसोटोप् इत्येतयोः वाणिज्य-केबल् इत्येतयोः अपेक्षया 10 तः 100 गुणा न्यूनता आसीत्। एकं भागं प्रति-शतकोटि-परिमाणं यावत् लघुषु प्रदूषकाणां सान्द्रतासु अपि एतत् सत्यं भवति। एतेभ्यः डिटेक्टर्स् इत्येतेभ्यः सङ्केतान् निष्कासयितुं संशोधकेभ्यः केबल् इत्यस्य आवश्यकता भवति।
#SCIENCE #Sanskrit #MA
Read more at EurekAlert