लेज़र्-तन्त्रज्ञानस्य भविष्यम

लेज़र्-तन्त्रज्ञानस्य भविष्यम

Livescience.com

लेज़र्स् इत्येते ऊर्जावान् कणान् कम्पयन्तः, अथवा 'दोलनम्' कृत्वा कार्यं कुर्वन्ति, अर्थात् ते प्रकाशतरङ्गानाम् शिखरान् गर्तान् च पङ्क्तिमध्ये उत्सर्जयन्ति। लेज़र्-तन्त्रज्ञानस्य मूलभूतः भौतिकविज्ञानः एकशताब्देः अपि अधिककालात् प्रसिद्धः अस्ति; अयं सिद्धान्तः प्रथमवारं 1917 तमे वर्षे अल्बर्ट् ऐन्स्टीन् इत्यनेन प्रस्तावितः आसीत्। परन्तु एतेषां सैद्धान्तिकविचाराणां जीवनाय प्रायः चतुर्षदशकान् यावत् समयः स्यात्।

#SCIENCE #Sanskrit #CN
Read more at Livescience.com