एम्. ऐ. टि. अन्तरिक्ष-अन्वेषण-उपक्रमः-एम्. ए. पी. पी. रोवर

एम्. ऐ. टि. अन्तरिक्ष-अन्वेषण-उपक्रमः-एम्. ए. पी. पी. रोवर

Astronomy Magazine

एम्. ऐ. टि. स्पेस्-एक्सप्लोरेशन्-इनिशियेटिव् अस्य वर्षस्य अन्ते प्रक्षेपणार्थं स्वस्य अनुवर्तनं मिशन्, ऐ. एम्.-2, सज्जीकरोति। विमाने अनेकानि नासा-पेलोड्-यानानि भवन्ति, यत्र ड्रिल्, मास्-स्पेक्ट्रोमीटर् च अन्तर्भवन्ति। कोलोराडो-संस्थया लूनार्-औट्-पोस्ट् इत्यनेन निर्मितः मोबैल्-आटोनोमस्-प्रोस्पेक्टिङ्ग्-प्ल्याट्फ़ार्म् (एम्. ए. पी. पी.) इति रोवर् अपि भविष्यति। एम्. ऐ. टि. मीडिया ल्याब् इतीदं तन्त्रज्ञानस्य, मेल्डिङ्ग्-तन्त्रज्ञानस्य, मानवसंस्कृतेः च अन्तर्शिस्तीय-दृष्टिकोणस्य कृते प्रसिद्धम् अस्ति।

#SCIENCE #Sanskrit #NA
Read more at Astronomy Magazine