पृथिव्याः चुम्बकीयक्षेत्रं युवा-पिशाचनां कृते दिक्सूचिः भवितुम् अर्हति। पिण्डाः प्रथमत्रयं दिनानि स्वगृहस्य समीपे परिक्रमया आंशिकरूपेण प्रशिक्षणं कुर्वन्ति। परन्तु यदा गृहप्रवेशद्वारं परितः चुम्बकीयक्षेत्रं विक्षुब्धम् आसीत्, तदा पिण्डाः शिक्षकाः कुत्र द्रष्टव्यम् इति न ज्ञातुम् अशक्नोत्। वैज्ञानिकान् अधुना एकः मार्गः ज्ञातः अस्ति यत् चुम्बकीयक्षेत्राणि मस्तिष्कस्य विकासं प्रभावयितुं शक्नुवन्ति इति।
#SCIENCE #Sanskrit #GR
Read more at Science News Magazine