पोम्पेय्-नगरस्य रोसरी इत्यस्य ब्लेस्ड् वर्जिन् इत्यस्य क्याथलिक्-देवालये आयोजितं प्रदर्शनं 19 शताब्द्याः अन्ते विज्ञानस्य धर्मस्य च सम्बन्धस्य विषये नूतनं प्रकाशं प्रकाशयति। अस्मिन् प्रदर्शने मौसमविज्ञान-जियोडैनमिक्-वोल्केनोलाजिकल्-वेधशालायाः कथा कथ्यते, या 1890 तमे वर्षे वेसूवियस्-पर्वतस्य क्रियायाः निरीक्षणार्थं देवालये स्थापिता आसीत्। 1886 तमे वर्षे फ्रांसेस्को डेन्ज़ा (एकः बार्नाबैट् पुरोहितः प्रख्यातः खगोलशास्त्रज्ञः च, यः प्रथमः आसीत्।
#SCIENCE #Sanskrit #NO
Read more at The Conversation Indonesia