अस्माकं रोबोट्-यन्त्राणि, रिक्तात् कृष्ण-आकाशीय-जेट्साम्, कास्मिक्-सीड् इत्यतः सत्यम् उद्वेलयन्, प्रत्येकं हिमावृत-फलकं स्कैन् कुर्वन्ति, यत् सम्पूर्णे विश्वे नूतन-जन्मस्य कृते विचित्रफलान् जनयति, ये विदीर्णानि, विमोचिताः च भवन्ति। एतानि चन्द्राणि स्वस्य गुप्त-महासागरेभ्यः पदार्थान् हिम-धान्यैः, वायुना च दर्शनीय-प्लुम्स्-द्वारा अन्तरिक्षं प्रति निष्कासयन्ति। एषा घटना, तेषां हिमावृत-बाह्यभागस्य अधः विद्यमानानि इति विश्वसितेषु अधोलोक-महासागरेषु अद्वितीयं जालपुटं प्रददाति।
#SCIENCE #Sanskrit #LT
Read more at ScienceBlog.com