हार्वर्ड्-नगरस्य पि. एच्. डि.-अभावः विस्तृतायाः समस्यायाः लक्षणम् अस्ति

हार्वर्ड्-नगरस्य पि. एच्. डि.-अभावः विस्तृतायाः समस्यायाः लक्षणम् अस्ति

Harvard Crimson

हार्वर्ड्-नगरस्य पी. एच्. डी.-समूहः मानवशास्त्रात् सामाजिकविज्ञानात् च सामान्यपरिवर्तनस्य मध्ये सङ्कुचितः अभवत्। गतवर्षे प्रकाशितस्य जी. एस्. ए. एस्. प्रतिवेदनस्य अनुसारं, ग्र्याजुयेट् स्कूल् आफ् आर्ट्स् अण्ड् सैन्सस् इत्यत्र डाक्टरेट्-छात्राणां कुलसङ्ख्या "सापेक्षिकरूपेण अपरिवर्तिता एव अस्ति" इति। कला-मानविकी-सामाजिक-विज्ञानानि च निरन्तरं न्यूनीभूताः सन्ति। अधुना, सामाजिकविज्ञानविभागस्य प्राध्यापकाः द क्रिम्सन् इत्यस्मै अवदत् यत् ते पर्याप्तं पि. एच्. डि. प्राप्तुं संघर्षम् अकुर्वन् इति। घ. स्वपाठ्यक्रमान् शिक्षयितुं साहाय्यं कर्तुं प्रासङ्गिकविज्ञाताः छात्राः।

#SCIENCE #Sanskrit #LT
Read more at Harvard Crimson