रीटेल्-जायण्ट् इतीदं यू. के. देशस्य प्रथमेषु कम्पनीषु अन्यतमम् अभवत्, यैः वन-भूमि-कृषि-उत्सर्जनं (एफ़्. एल्. ए. जि.) आच्छादयितुं विज्ञान-आधारितानि लक्ष्यानि निर्धारिताः। अनुसमर्थितेषु लक्ष्येषु पूर्णव्याप्तिः 1 (प्रत्यक्षः), 2 (विद्युत्-सम्बद्धः) इत्येतयोः उत्सर्जनं 66 प्रतिशतं न्यूनीकर्तुं प्रतिबद्धतासु अन्तर्भवन्ति। तदतिरिच्य, को-आप् इत्यनेन 2016 आधारवर्षात् 2030 पर्यन्तं स्कोप-3 एफ्. एल्. ए. जि. उत्सर्जनं <ऐ. डि. 1> न्यूनीकर्तुं प्रतिज्ञां कृतम् अस्ति।
#SCIENCE #Sanskrit #ZW
Read more at edie.net