SCIENCE

News in Sanskrit

एकः नूतनः अध्ययनः जलवायु-परिवर्तनस्य पूर्वानुमानानां अनिश्चितता न्यूनीकरोति
शताब्देः अन्ते 1.3 डिग्री सेल्सियस्-उष्णस्य पूर्वानुमानं कुर्वन्तः वायुगुण-प्रतिरूपाणि, वायुगुण-परिवर्तनं प्रतिवर्तयितुं मानवतायै अधिकं शिथिलं कालक्रमं सूचयन्ति। 2015 तमवर्षस्य प्यारिस्-सन्धेः उद्देश्यं भविष्ये वैश्विकतापनं 1.5 डिग्री सेल्सियस्-तः न्यूनं स्थापयेत्, येन अपरिवर्तनीय-क्षतिः न भवेत्। परन्तु अन्यैः माडेल्स्-द्वारा 3 डिग्रीस्-वार्मिङ्ग्-इत्यस्य पूर्वानुमानं सूचयति यत् इतोऽपि अधिकं त्वरितकार्यस्य आवश्यकता अस्ति इति।
#SCIENCE #Sanskrit #CH
Read more at EurekAlert
पाकशास्त्रविदः एरियल् जान्सन् इत्येषा स्वादस्य विषये कथयति
एरियेल् जान्सन् इत्येषा विमर्शकैः प्रशंसिते भोजनालये नोमा इत्यत्र किण्वन-प्रयोगशालां सह-संस्थापितवती। अस्मिन् ग्रन्थे स्वादविज्ञानं, अस्माकं रुचि-गन्ध-इन्द्रियानां मध्ये सङ्कीर्ण-परस्परक्रियाः च अन्वेषिताः सन्ति।
#SCIENCE #Sanskrit #CH
Read more at KQED
लिबरल्-आर्ट्स्-अण्ड्-सैन्स्-अकाडेमी-आस्टिन
अस्मिन् क्रीडायां आस्टिन्-नगरस्य लिबरल्-आर्ट्स्-अण्ड्-सैन्स्-अकाडेमी-संस्थायाः स्वकीय-औषधस्य मात्रा दत्तम्। फेब्रुवरी-मासे अन्तिमवारं यदा एते दलानि पुनः क्रीडितवन्तः तदा क्रोकेट् स्वस्य पराजयं न विस्मृतवान् आसीत्। अबी आर्देमा स्वदलेन पराजयतपि पाकं कुर्वती आसीत्।
#SCIENCE #Sanskrit #AT
Read more at MaxPreps
समुद्रीयजीवशास्त्रज्ञः काओरी वाकाबयाशी स्लिप्पर् तथा स्पैनि लोब्स्टर्स् इत्येतयोः विशिष्टव्यवहारान् उद्घाटयति
समुद्रीयजीवशास्त्रज्ञः काओरी वाकाबयाशी शोधकार्यम् आरभत येन स्लिप्पर् तथा स्पैनि-लोब्स्टर् इत्येतयोः लार्वा-रूपस्य फाइलोसोमा इत्यस्य कानिचन विशिष्टानि व्यवहारानि आविष्कृतानि। चन्द्र-नव-वर्ष-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज चीनदेशीयाः तान् लाङ्क्सिया अथवा ड्रागन्-श्रिम्प् इति आह्वयन्ति। अपि च केषुचित् एशियन्-संस्कृतेषु तेषां भोजनस्य अर्थः ड्रागन् इत्यनेन मूर्तं सौभाग्यम्, गुलाबि-स्वास्थ्यं, दुर्भेद्यशक्तिः च ग्रहीतुं भवति।
#SCIENCE #Sanskrit #AT
Read more at EurekAlert
जलवायु-परिवर्तनं तथा मेन-नगरे मानसिक-स्वास्थ्य-सेवां आवश्यकता च
अगस्टा-नगरे मैन्-सस्टेनेबिलिटी एण्ड्-वाटर्-कान्फरेन्स् इत्यस्मिन् जलवायु-संशोधिका सुसान् मोसर् इत्येषा मुख्य-वक्त्री आसीत्। मैन्-नगरे मानसिक-स्वास्थ्य-सेवां विषये अधिकविवरणार्थं, मैन्-क्रैसिस्-लैन् इत्यत्र प्रतिदिनं 24 घण्टाः 1-888-568-1112 इत्यत्र सम्पर्कं करोतु।
#SCIENCE #Sanskrit #DE
Read more at Press Herald
कोटे पोस्टडॉक्टोरल फेलो किर्स्टी टैनबर्ग फ्रांसि
डा. किर्स्टी ट्यान्बर्ग् फ़्रांसिस् इतीयं मोटे इत्यस्य नूतनवर्गेषु पोस्ट-डाक्टरल्-अध्येतृषु अन्यतमा अस्ति। जनाः, पर्यावरणं च लाभाय नूतनाः कार्यक्रमाः, उत्पादनानि च विकसन्ति चेत् तेषां मार्गदर्शने साहाय्यं कर्तुं ते अनुभवसम्पन्नैः वैज्ञानिकैः सह योजिताः भवन्ति। डा. फ्रांसिसः अवदत् यत् पृथिव्याः पृष्ठभागस्य 70 प्रतिशततः अधिकाः भागः समुद्रैः निर्मितः अस्ति, तथा च 22 लक्षतः अधिकाः समुद्रीय-प्रजातयः अत्र सन्ति।
#SCIENCE #Sanskrit #DE
Read more at Boca Beacon
अनुवर्तनं ComicBookMovie.co
ComicBookMovie.com इतीदं DMCA (डिजिटल् मिलेनियम् कापीरैट् एक्ट्) इत्यस्य अन्तर्गतं रक्षितम् अस्ति तथा च.............................................................................................................................................................................
#SCIENCE #Sanskrit #CZ
Read more at CBM (Comic Book Movie)
मैसी विश्वविद्यालयस्य नेतृत्वे वाका अमा जलकार्यशाला पाल्मर्स्टन् नार्थ् मध्ये अस्ति
240 तः अधिकाः माध्यमिकविद्यालयस्य छात्राः वाका अमा जलकार्यशालासु भागम् अगृह्णन्, येन युवजनेषु विज्ञानविषये रुचिः प्रेरिता। मासे न्यूज़ीलैण्ड्-देशस्य वन्-जायण्ट्-लीप् इति संस्थया सह कार्यम् अकरोत्, येन प्रति सेकेण्डं 100 प्रावश्यं दत्तांशस्य अभिलेखनं कर्तुं एकस्याः प्रकारस्य हो इत्यस्य निर्माणम् अभवत्। अस्य परियोजनायाः वित्तपोषणं व्यापार-नवान्वेषण-रोजगार-मन्त्रालयेन तस्य व्यूहात्मक-योजनायाः भागरूपेण कृतम् आसीत्।
#SCIENCE #Sanskrit #ZW
Read more at New Zealand Herald
को-आप् संस्थया उत्सर्जनस्य व्याप्तिम् न्यूनीकर्तुं नूतनाः ध्येयाः निर्धारिताः
रीटेल्-जायण्ट् इतीदं यू. के. देशस्य प्रथमेषु कम्पनीषु अन्यतमम् अभवत्, यैः वन-भूमि-कृषि-उत्सर्जनं (एफ़्. एल्. ए. जि.) आच्छादयितुं विज्ञान-आधारितानि लक्ष्यानि निर्धारिताः। अनुसमर्थितेषु लक्ष्येषु पूर्णव्याप्तिः 1 (प्रत्यक्षः), 2 (विद्युत्-सम्बद्धः) इत्येतयोः उत्सर्जनं 66 प्रतिशतं न्यूनीकर्तुं प्रतिबद्धतासु अन्तर्भवन्ति। तदतिरिच्य, को-आप् इत्यनेन 2016 आधारवर्षात् 2030 पर्यन्तं स्कोप-3 एफ्. एल्. ए. जि. उत्सर्जनं <ऐ. डि. 1> न्यूनीकर्तुं प्रतिज्ञां कृतम् अस्ति।
#SCIENCE #Sanskrit #ZW
Read more at edie.net
भूसमानानि नूतनानि ग्रहाणि शीघ्रमेव अन्वेष्टुं शक्यन्ते
एडिनबर्ग्-नगरस्य हेरियोट्-वाट्-विश्वविद्यालयस्य तथा केम्ब्रिज्-विश्वविद्यालयस्य च भौतिकशास्त्रज्ञाः एकं खगोलकोशं विकसितवन्तः यत् नक्षत्रैः उत्सर्जितस्य नील-हरित-प्रकाशस्य विश्लेषणं कर्तुं शक्नोति। एक्सोप्लानेट् इत्येतान् परिक्रममाणैः निर्मितस्य नक्षत्रस्य प्रकाशेषु लघुभिन्नताः एस्ट्रोकंब् इत्येतैः अन्वेष्टुं शक्यन्ते। ते प्रकाश-वर्णपटस्य हरित-रक्त-भागे एव परिमिताः सन्ति, परन्तु नूतन-व्यवस्था इतोऽपि अधिकानि अन्तरिक्ष-रहस्यानि उद्घाटयितुं अवसरं प्रददाति।
#SCIENCE #Sanskrit #ZW
Read more at Sky News