240 तः अधिकाः माध्यमिकविद्यालयस्य छात्राः वाका अमा जलकार्यशालासु भागम् अगृह्णन्, येन युवजनेषु विज्ञानविषये रुचिः प्रेरिता। मासे न्यूज़ीलैण्ड्-देशस्य वन्-जायण्ट्-लीप् इति संस्थया सह कार्यम् अकरोत्, येन प्रति सेकेण्डं 100 प्रावश्यं दत्तांशस्य अभिलेखनं कर्तुं एकस्याः प्रकारस्य हो इत्यस्य निर्माणम् अभवत्। अस्य परियोजनायाः वित्तपोषणं व्यापार-नवान्वेषण-रोजगार-मन्त्रालयेन तस्य व्यूहात्मक-योजनायाः भागरूपेण कृतम् आसीत्।
#SCIENCE #Sanskrit #ZW
Read more at New Zealand Herald