एडिनबर्ग्-नगरस्य हेरियोट्-वाट्-विश्वविद्यालयस्य तथा केम्ब्रिज्-विश्वविद्यालयस्य च भौतिकशास्त्रज्ञाः एकं खगोलकोशं विकसितवन्तः यत् नक्षत्रैः उत्सर्जितस्य नील-हरित-प्रकाशस्य विश्लेषणं कर्तुं शक्नोति। एक्सोप्लानेट् इत्येतान् परिक्रममाणैः निर्मितस्य नक्षत्रस्य प्रकाशेषु लघुभिन्नताः एस्ट्रोकंब् इत्येतैः अन्वेष्टुं शक्यन्ते। ते प्रकाश-वर्णपटस्य हरित-रक्त-भागे एव परिमिताः सन्ति, परन्तु नूतन-व्यवस्था इतोऽपि अधिकानि अन्तरिक्ष-रहस्यानि उद्घाटयितुं अवसरं प्रददाति।
#SCIENCE #Sanskrit #ZW
Read more at Sky News