SCIENCE

News in Sanskrit

अन्वेषितानि ग्रहाणि शीघ्रमेव अन्वेष्टुं शक्यन्ते
एडिनबर्ग्-नगरस्य हेरियट्-वाट्-विश्वविद्यालये तथा केम्ब्रिज्-विश्वविद्यालये स्थिताः भौतिकशास्त्रज्ञाः एस्ट्रोकॉम्ब इत्यस्य एकं रूपं विकसितवन्तः-एकं लेज़र्-तन्त्रं यत् खगोलशास्त्रज्ञान् स्टार्-प्रकाशस्य वर्णस्य लघुपरिवर्तनं निरीक्षयितुं अनुमन्यते, तथा प्रक्रियायां गुप्तग्रहान् प्रकटयति। संशोधकाः कथयन्ति यत् इदं तन्त्रज्ञानं विश्वं स्वाभाविकतया कथं विस्तारते इति बोधं अपि वर्धयितुं शक्नोति इति।
#SCIENCE #Sanskrit #GB
Read more at Yahoo News UK
भारतीय-विज्ञान-संस्थानस्य (ऐ. ऐ. एस्. सि.) सहयोगेन ए. ऐ. इत्यस्मिन् उच्च-शिक्षा-कार्यक्रमः प्रदीयते
विप्रो-लिमिटेड् इति संस्था विज्ञान-अभियान्त्रिकी-क्षेत्रेषु संशोधन-शिक्षायाः कृते प्रसिद्धा संस्था अस्ति। आन्लैन्-स्नातकोत्तर-प्रौद्योगिकी-पाठ्यक्रमः ए. ऐ., एम्. एल्./ए. ऐ. इत्यस्य आधारः, दत्तांश-विज्ञानं, व्यवसाय-विश्लेषणम् इत्यादीनां प्रमुखक्षेत्राणां कृते महत्त्वं ददति। अयं उपक्रमः प्रमुखविश्वविद्यालयैः सह संलग्नः भूत्वा औपचारिकपदवीकार्यक्रमाणां माध्यमेन शीर्षप्रतिभाः वर्धयित्वा कौशलवृद्धेः कृते महत्त्वपूर्णं सोपानम् अस्ति।
#SCIENCE #Sanskrit #TW
Read more at Wipro
ए. ऐ. कृते राष्ट्रिय-अनुसन्धान-पर्यावरणव्यवस्थायाः सज्जताः 2024 तमे वर्षे रणनीतिः प्रगतिः च
अन्ताराष्ट्रिय-विज्ञान-परिषदः एशिया-प्रशान्त-क्षेत्रयोः क्षेत्रीय-केन्द्रबिन्दुः विविधदेशेषु विज्ञान-संशोधने कृत्रिम-बुद्धिचातुर्यस्य एकीकरणस्य विस्तृतविश्लेषणम् अस्मिन् क्षेत्रे कृतप्रगतिः, सम्मुखीनाः समस्याः च उभयोः सम्बोधयति। अयं कार्यपत्रः विश्वस्य सर्वेभ्यः प्रदेशेषुभ्यः देशानाम् नूतनान् अन्तर्दृष्टिं संसाधनान् च प्रददाति, तेषां शोधव्यवस्थासु ए. ऐ. इत्यस्य एकीकरणस्य विविधस्तरेषु। ऐ. एस्. सी. सेण्टर् फ़ार् सैन्स् फ़्यूचर्स् इति संस्था विश्वस्य विभिन्नेभ्यः देशानाम् विशेषज्ञैः सह निरन्तरं सम्पर्कं स्थापयिष्यति।
#SCIENCE #Sanskrit #TW
Read more at Tech Xplore
CUHE, RCMI@Morgan, तथा समुदाय-संलग्नत
मोर्गन्-स्टेट्-विश्वविद्यालये द्वे शोधकेन्द्राणि सन्ति ये अनुचित-ऐतिहासिक-नीतिभिः उत्पन्नानां स्वास्थ्य-परिणामानां विरुद्धं कार्यं कुर्वन्ति। केषुचित् वर्ण-समुदायेषु संसाधनानां अभावः अस्ति, यथा उपस्करादिद्रव्याणि, उच्च-गुणवत्तायुक्त-विद्यालयाः, क्रियात्मक-आधारिकसंरचनाः, जीवन-वेतनं ददत्यः उद्योगाः च। सी. यू. एच्. ई. स्थानीयरूपेण केन्द्रीकृतम् अस्ति, परन्तु समस्याः अद्वितीयाः न सन्ति इति RCMI@Morgan वदति।
#SCIENCE #Sanskrit #TW
Read more at Science
एन्ड्रूस् विश्वविद्यालयस्य प्रकृति-विज्ञान-सङ्ग्रहालयः नूतन-शिक्षा-कार्यक्रमाणां विकासं कुर्वन् अस्ति
एन्ड्रूस्-विश्वविद्यालयस्य प्रकृति-विज्ञान-सङ्ग्रहालयः नूतनान् शिक्षणकार्यक्रमान् विकासयन् अस्ति येन हस्तस्थान् प्रतिमानान् अधिकतमरूपेण उपयोक्तुं शक्यते। सङ्ग्रहालयः मन्दगत्या वर्धमानः अस्ति, परन्तु 1962 तमे वर्षे तस्य आरम्भात् आरभ्य मुख्यतया अपरिवर्तितः एव आसीत्, यदा जीवशास्त्रविभागे शिक्षणार्थं प्रयुक्तानां दानरूपाणां सङ्ग्रहणरूपेण आरब्धः। सङ्ग्रहालयस्य अद्यतनेषु प्रमुखेषु परिवर्तनेषु अन्यतमम् आसीत् सहायक-क्युरेटर्-रूपेण रोशेल् हाल् इत्यस्य संयोजनम्।
#SCIENCE #Sanskrit #CN
Read more at Lake Union Herald Online
एकं हैड्रोजेल् यत् तस्य मूल-आकारस्य 15 गुणितं विस्तारयति
जल-अणुभिः सम्बद्धाः दीर्घशृङ्खला-सदृश-पालिमर्-अणुभिः निर्मिताः हैड्रोजेल्स् इत्येतानि विस्तारस्य कृते प्रसिद्धाः सन्ति। यदा ते अत्यधिकं विस्तृताः भवन्ति तदा ते प्रायः स्वमूलस्वरूपं प्रति न प्रत्यागमन्ति। तेषां हैड्रोजेल् इत्यस्य 30 सेण्टिमीटर् दीर्घता प्रायः 5 मीटर् यावत् विस्तृता भवितुम् अर्हति, ततः कतिपयेषु क्षणेषु तस्य मूलदीर्घतां प्रति प्रत्यागन्तुं शक्नोति।
#SCIENCE #Sanskrit #CN
Read more at New Scientist
एम. टी. एस. सी. 710: भवतः पी. एच. डी. मध्ये सफलतायाः कृते संसाधनानि। कार्यक्रम
अलन् वुड् इत्ययं स्वस्य पितामहेन दत्तस्य क्वाण्टम् सिद्धान्तस्य विषये रिचर्ड् फेन्मन् इत्यनेन लिखितस्य पुस्तकस्य विषयवस्तुं स्व्यकरोत्। 11 तमे वयसि, वुडः परिवारस्य सङ्गणकयन्त्रं पृथक् कृत्वा, तस्य घटकान् सम्पूर्णे प्रकोष्ठे प्रसृतवान्, यस्य परिणामेन तस्य पितुः सौम्यः तिरस्कारः अभवत् यत् यदा सः सङ्गणकयन्त्रं पुनः स्थापयति तदा तस्य कार्यम् उत्तमं भवति इति। अयं विचारः भौतिकशास्त्रे कोनीय-संवेगमिति मूलसङ्कल्पं प्रति आकर्षणम् उदपादयत्।
#SCIENCE #Sanskrit #CN
Read more at The University of North Carolina at Chapel Hill
डेल्टा-IV हेवी राकेट् इत्यस्य प्रक्षेपणम् अद्य (मार्च् 28) भविष्यति
अयं प्रक्षेपणः डेल्टा-राकेट्-फ्लीट् इत्यस्य 64-वर्षाणां धावनं समापयिष्यति, यत् बृहत्-पेलोड्-इत्येतान् अन्तरिक्षं प्रति उत्थापयितुं परिकल्पितम् आसीत्। 2004 तमात् वर्षात् आरभ्य, स्वस्य प्रकारस्य 16 तमः डेल्टा-IV हेवी-राकेट्, फ्लोरिडा-नगरस्य केप्-केनावेरल्-स्पेस्-फोर्स्-स्थानकस्य स्पेस्-लांच्-काम्प्लेक्स्-37 इत्यतः अन्तिमवारं उड्डीय गुप्तसामग्रीं वहति। वर्तमानस्य अभियानस्य विषये वयं केवलं तस्य नाम एव जानीमः, एन्. आर्. ओ. एल्.-70 इति, कदा तस्य उड्डयनं भविष्यति इति च।
#SCIENCE #Sanskrit #TH
Read more at Livescience.com
यू. सी. इत्यस्य जीवविज्ञानं रोबोटिक्स्-कार्यक्रमेन सह मिलति
इदं अनुदानं यू. सी. इत्यस्मै ट्रिस्टेट्-नगरस्य अधिकैः उच्चविद्यालयैः सह पशु-प्रेरित-रोबोटिक्स् विषये स्वस्य जीवविज्ञान-मीट्स्-अभियान्त्रिक-पाठ्यक्रमं सहभागयितुं अनुमन्यते। छात्राः पशु-इन्द्रियानां विषये यत् जानन्ति तत् उपयोक्तुं अनुकूल-रोबोट्-निर्माणार्थं प्रयुज्यन्ते, ये मार्गनिर्देशार्थं समान-संवेदी-सूचनाः उपयुज्यन्ते। अन्ये विश्वविद्यालयाः अपि तथैव इन्टर्नशिप्-कार्यक्रमम् अङ्गीकृष्यन्ति।
#SCIENCE #Sanskrit #EG
Read more at University of Cincinnati
मिशिगन्-4-H पशु-विज्ञान-वृत्ति-प्रश्नम
4-एच-एनिमल-सैन्स्-कैरियर्-क्वेस्ट् इति विविधपशूनां सम्बद्धक्षेत्रेषु कार्यं कर्तुं इच्छुकानां मध्यमवयस्कानां तथा उच्चविद्यालयीनां च युवानां कृते वृत्ति-अन्वेषण-कार्यक्रमः अस्ति। 2024 तमे वर्षे एतेषां ब्रेक्-औट्-सत्राणां विषयाः आसन्-प्रजाति-सत्राः-गोमांसम्, लघु-रुमिनाण्ट्स्, शूकरः, दुग्धं, अश्वं, सहचर-पशवः, कुक्कुटपालनम् च। एतत् द्वितीयं अवसरम् आसीत् यदा मिशिगन्-4-एच् इत्येवं कार्यक्रमम् अददात्।
#SCIENCE #Sanskrit #LB
Read more at Michigan State University