जल-अणुभिः सम्बद्धाः दीर्घशृङ्खला-सदृश-पालिमर्-अणुभिः निर्मिताः हैड्रोजेल्स् इत्येतानि विस्तारस्य कृते प्रसिद्धाः सन्ति। यदा ते अत्यधिकं विस्तृताः भवन्ति तदा ते प्रायः स्वमूलस्वरूपं प्रति न प्रत्यागमन्ति। तेषां हैड्रोजेल् इत्यस्य 30 सेण्टिमीटर् दीर्घता प्रायः 5 मीटर् यावत् विस्तृता भवितुम् अर्हति, ततः कतिपयेषु क्षणेषु तस्य मूलदीर्घतां प्रति प्रत्यागन्तुं शक्नोति।
#SCIENCE#Sanskrit#CN Read more at New Scientist