एन्ड्रूस्-विश्वविद्यालयस्य प्रकृति-विज्ञान-सङ्ग्रहालयः नूतनान् शिक्षणकार्यक्रमान् विकासयन् अस्ति येन हस्तस्थान् प्रतिमानान् अधिकतमरूपेण उपयोक्तुं शक्यते। सङ्ग्रहालयः मन्दगत्या वर्धमानः अस्ति, परन्तु 1962 तमे वर्षे तस्य आरम्भात् आरभ्य मुख्यतया अपरिवर्तितः एव आसीत्, यदा जीवशास्त्रविभागे शिक्षणार्थं प्रयुक्तानां दानरूपाणां सङ्ग्रहणरूपेण आरब्धः। सङ्ग्रहालयस्य अद्यतनेषु प्रमुखेषु परिवर्तनेषु अन्यतमम् आसीत् सहायक-क्युरेटर्-रूपेण रोशेल् हाल् इत्यस्य संयोजनम्।
#SCIENCE #Sanskrit #CN
Read more at Lake Union Herald Online