SCIENCE

News in Sanskrit

महिलानां इतिहासमासः-ओलिविया न्यूटन
ओलिविया न्यूटन् इत्येषा स्वक्षेत्रे पथप्रदर्शकः इति किं भावयति इति निरूपयति। अध्येतारः प्रतिवर्षं निर्वाचिताः भवन्ति, तेषां प्रस्तावानां समर्थनाय $25,000 पर्यन्तं प्राप्ताः भवन्ति। एतादृशेषु परियोजनासु विभिन्नप्रकारेषु विशेषज्ञैः जनसमूहाः कार्यं कुर्वन्ति।
#SCIENCE #Sanskrit #UA
Read more at UCF
रैस् विश्वविद्यालयस्य प्राध्यापकः रिचर्ड् तापिया वर्येण सेवायाः 50 वर्षाणि पूर्णानि
रैस्-विश्वविद्यालयस्य विश्वविद्यालयस्य प्राध्यापकः रिचर्ड् तापिया इत्येषः एप्रिल्-मासस्य 3 दिनाङ्के सायं 4 वादने रैस्-फ्याकल्टी-क्लब् इत्यत्र आचर्यते। 2011 तमे वर्षे वैट्-हौस्-मध्ये आयोजिते समारोहे राष्ट्रपतिः बराक् ओबामा-वर्यः तं राष्ट्रिय-विज्ञान-पदकम् अददात्। सः प्रथमः हिस्पानिक् आसीत् यः न्याशनल्-अकाडेमी-आफ़्-एन्जीनियरिङ्ग् कृते निर्वाचितः अभवत्।
#SCIENCE #Sanskrit #UA
Read more at Rice News
मेलीसेल् इन्क्. संस्थायाः राष्ट्रिय-विज्ञान-प्रतिष्ठानात् $275,000 प्राप्यते
मेलीसेल् इन्. सी. संस्थायाः कृते यु. एस्. न्याशनल्-सैन्स्-फौण्डेशन् (एन्. एस्. एफ्.) स्माल्-बिजनेस्-इन्नोवेशन्-रिसर्च् (एस्. बी. ऐ. आर्.) संस्थायाः $275,000 अनुदानं प्राप्तम् अस्ति, यत् 'इन्डस्ट्रियल्-स्केल्-टेक्नालजी फ़ार् ड्रग्-डेवेलप्मेण्ट् इन् मेच्यूर्-ह्यूमन्-फ्याट्-सेल्स्' इति विषये शोधकार्यस्य विकासकार्यस्य च सञ्चालनाय अस्ति। कम्पेनी-विशेषस्य नवीनपद्धतिः परिपक्वानां मानव-मेदकोशानां चिकित्सात्मक-क्षमतायाः उपयोगेन रोगिणां परिणामान् वर्धयितुं प्रतिज्ञां करोति।
#SCIENCE #Sanskrit #BG
Read more at PR Newswire
आड्स् इत्येतान् अतिक्रम्य भवतः स्वास्थ्यं वर्धयतु
संयुक्तराज्यामेरिकादेशे जन्मसमये आयुः न्यूनातिन्यूनम् अस्ति तथा च निवारणीय-चिकित्सायोग्य-अवस्थासु मृत्युदरः च सर्वाधिकः अस्ति। संयुक्तराज्यामेरिका-देशे अपि बहुविध-दीर्घकालिक-रोगयुक्तानां जनानां सङ्ख्या सर्वाधिका अस्ति। अतः, भवान् कथं प्रतिकूलान् अतिक्रम्य स्वस्य समग्रस्वास्थ्यं कथं वर्धयितुं शक्नोति?
#SCIENCE #Sanskrit #GR
Read more at WAFB
केन्द्रीय नेब्रास्का विज्ञान एवं अभियान्त्रिकी मेल
प्रमुखाः त्रयः परियोजनाः लास्-एञ्जलीस्-नगरे स्वस्य राष्ट्रिय-मेलायां यात्रां प्राप्नुयुः। रेजेनेरोन् $375 धनपुरस्कारं प्रददाति, यू. एस्. नौसेना $50 पुरस्कारत्रयं प्रददाति, अन्ये स्वायत्तदातारः अपि पुरस्कारान् प्रदास्यन्ति।
#SCIENCE #Sanskrit #SK
Read more at KSNB
न्यूज़ीलैण्ड् M <unk> नुका हनी-द यूनिक् M <unk> नुका फ्याक्टर् एसोसियेशन
द-यूनिक्-मनुका-फ्याक्टर्-हनी-असोसियेशन् (यू. एम्. एफ़्. एच्. ए.) न्यूज़ीलैण्ड्-देशस्य प्रकारेषु अन्यप्रदेशेभ्यः सस्यानां मधुः च विशिष्टः आनुवंशिकः विन्यासः अस्ति। एषा वार्ता एम्. एन्. यु. ए. इत्यस्य प्रसिद्धानां जीवाणुरोधीनां, शोथरोधीनां, प्रतिविषाणुरोधीनां च गुणानाम् अन्वेषणकाले उपभोक्तृभ्यः सूचितानि विकल्पानि स्वीकर्तुं समर्थयति।
#SCIENCE #Sanskrit #RO
Read more at Yahoo Finance
सहयोगात्मक-सामाजिक-विज्ञान-अनुसंधान-ऐलीन् जान्सन
रौक्स्-कोलाब् इतीदं रौक्स्-सेण्टर्-फ़ार्-एन्वायर्न्मेण्ट् इत्यत्र स्थापितं संशोधनप्रयत्नम् अस्ति तथा च प्राध्यापकैः शाना स्टारोबिन् तथा ऐलीन् जान्सन् इत्येताभ्यां सहयोगात्मकसामाजिकविज्ञानसंशोधनार्थं संस्थापितम् अस्ति। अनेन वित्तपोषणेन, समूहः सार्वजनिकधनम् प्राप्तुं समुदायानां क्षमतायाः मूल्याङ्कनं कुर्वन् अस्ति तथा च नगरपालिकाः स्वनिवासिभिः सह कियत् प्रभावीरूपेण संवादं कुर्वन्ति इति।
#SCIENCE #Sanskrit #PT
Read more at Bowdoin College
चार्ल्स्टन्-मठः तथा विज्ञानं च व्हेल्-शाखां विरुद्ध्
2018 तमस्य वर्षस्य एप्रिल्-मासात् आरभ्य चार्ल्स्टन्-म्याथ्-अण्ड्-सैन्स् इति संस्था व्हेल्-शाखायाः विरुद्धं 6-1 इति अङ्कं प्राप्नोत्। व्हेल्-शाखा सायं 6 वादने क्षतेः अनन्तरं आगमिष्यति।
#SCIENCE #Sanskrit #BR
Read more at MaxPreps
डिस्कवरी-एजूकेशन्-संस्थया ओरेगन्-नगरस्य कृते सैन्स्-टेक्-बुक्, प्राथमिक-विद्यालयस्य कृते मिस्टरी-सैन्स् च उद्घाटितम्
डिस्कवरी-एजूकेशन् इति विश्वव्यापि एड्टेक्-नेता अस्ति यस्य अत्याधुनिकं डिजिटल्-मञ्चः यत्र तत्र शिक्षणं भवति तत्र समर्थयति। डिस्कवरी-शिक्षा प्रायः 45 लक्षं शिक्षकाणां 45 दशलक्षं छात्राणां च सेवां करोति, तस्य संसाधनानि च 100 तः अधिकेषु देशेषु प्रदेशेषु च प्राप्यन्ते। स्वस्य पुरस्कार-प्राप्त-मल्टीमीडिया-विषयवस्तु, निर्देशात्मकसमर्थनानि, नवान्वेषीनां कक्षा-साधनानां, कार्पोरेट्-सहभागित्वानां च माध्यमेन डिस्कवरी-एजूकेशन् इत्येषा सर्वेभ्यः छात्राणां कृते न्यायसङ्गतान् शिक्षणानुभवान् प्रदातुं शिक्षकाणां साहाय्यं करोति।
#SCIENCE #Sanskrit #PL
Read more at Discovery Education
पश्चिम-वर्जिनिया स्थानीय-विज्ञान-संलग्नता-जाल-सर्वेक्षणम
वेस्ट्-वर्जिनिया-लोकल्-सैन्स्-एन्गेजमेण्ट्-नेट्वर्क् इति संस्था वैज्ञानिकानां अभियन्तृणां च कृते कानि व्यावसायिक-विकासस्य तथा/अथवा स्थानीय-विज्ञान-संलग्नता-अवसराः रुचिं जनयन्ति इति निर्णेतुं सर्वेक्षणं निर्वहति। सर्वेक्षणं समापयितुं प्रायः 15 निमेषाणि यावत् समयः भविष्यति, समाप्तेः अनन्तरं भवान् पञ्च $25 उपहारपत्रेषु एकं प्राप्तुं प्रवेष्टुं शक्नोति।
#SCIENCE #Sanskrit #PL
Read more at WVU ENews