SCIENCE

News in Sanskrit

सुखस्य विज्ञानम्-प्रकरणस्य सारांश
अस्मिन् सप्ताहे, यदा वयं असहमतवन्तः तदा फलदायक-चर्चायाः अर्थः किम् इति वयं अन्विष्यामः। डेमोक्राटिक्-ओक्लाहोमा-स्टेट्-सेनेटर् जो अन्ना डोसेट् इत्येषा स्वराज्ये रिपब्लिकन्-सेनेटर्स् इत्येतैः सह राजनैतिकविभाजनं पूरयन्ती स्वानुभवं वर्णयति। पश्चात्, वयं राजनीतिशास्त्रस्य प्राध्यापिका लिलियाना मेसन् इत्यतः व्यक्तिगत-राजनैतिक-स्वत्वयोः मध्ये अस्पृश्याः पङ्क्त्याः विषये श्रुतवन्तः।
#SCIENCE #Sanskrit #SN
Read more at Greater Good Science Center at UC Berkeley
रेसिन-प्राथमिक-विद्यालयस्य नूतन-वायु-विज्ञान-मेल
रेसिन्-नगरस्य जूलियन्-थोमस्-प्राथमिकविद्यालये पञ्चमश्रेणीयाः प्रायः द्विमासपर्यन्तं प्रचलिते फ्रेश्-एर्-सैन्स्-मेलायां भागम् अगृह्णन् इति विशेष-मान्यतां प्राप्तवन्तः। शोधस्य, दत्तांशविश्लेषणस्य च गुणवत्तायाः विषये, तेषां प्रस्तुतीकरणस्य सृजनात्मकतायाः विषये च प्रविष्टेः मूल्याङ्कनं कृतम्। प्रथमस्थानस्य दलस्य प्रत्येकं सदस्यः ओर्लाण्डो-म्याजिक्-विरुद्धं एप्रिल्-मासस्य 10 दिनाङ्के बक्स्-क्रीडायाः कृते त्रीणि टिकेट् प्राप्नोत्।
#SCIENCE #Sanskrit #JP
Read more at WDJT
टेक्सास विज्ञान एवं अभियान्त्रिकी मेल
फेब्रुवरी-मासे प्रादेशिकस्पर्धासु भागम् अगृह्णात् 13 मध्ये सप्त दलानि, डोनाल्ड् सन् इत्यस्य कृते अभिलेखः इति कथयितुं अग्रे अगृह्णन्। "इदं राज्य-विज्ञान-मेलायां मया स्वीकृता बृहत्तमा समूहः आसीत्" इति डोणाल्ड्सन् अवदत्।
#SCIENCE #Sanskrit #HK
Read more at The Big Bend Sentinel
टेक्सास विज्ञान एवं अभियान्त्रिकी मेल
टेक्सास्-विज्ञान-अभियान्त्रिकी-मेला शुक्रवासरे, मार्च् 22 दिनाङ्के, शुक्रवासरे, मार्च् 23 दिनाङ्के च टेक्सास्-ए. एण्ड्. एम्. विश्वविद्यालये अभवत्। वै. ऐ. एस्. डी. वाले वर्डे वरिष्ठा विक्टोरिया मास्कोरो इत्येषा अभियान्त्रिक-तन्त्रज्ञान-स्ट्याटिक्स् अण्ड् डैनामिक्स् इति वर्गे प्रथमस्थानं प्राप्नोत्। मास्कोरो इत्येषः राज्य-मेलायाः 12 छात्रेषु अन्यतमः अस्ति यः मे-मासे लास्-एञ्जलीस्-नगरे अन्ताराष्ट्रिय-विज्ञान-अभियान्त्रिक-मेलायां स्पर्धां करिष्यति।
#SCIENCE #Sanskrit #TH
Read more at KTSM 9 News
रेसिन-प्राथमिक-विद्यालयस्य नूतन-वायु-विज्ञान-मेल
रेसिन्-नगरस्य जूलियन्-थोमस्-प्राथमिकविद्यालये पञ्चमश्रेणीयाः प्रायः द्विमासपर्यन्तं प्रचलिते फ्रेश्-एर्-सैन्स्-मेलायां भागम् अगृह्णन् इति विशेष-मान्यतां प्राप्तवन्तः। शोधस्य, दत्तांशविश्लेषणस्य च गुणवत्तायाः विषये, तेषां प्रस्तुतीकरणस्य सृजनात्मकतायाः विषये च प्रविष्टेः मूल्याङ्कनं कृतम्। प्रथमस्थानस्य दलस्य प्रत्येकं सदस्यः ओर्लाण्डो-म्याजिक्-विरुद्धं एप्रिल्-मासस्य 10 दिनाङ्के बक्स्-क्रीडायाः कृते त्रीणि टिकेट् प्राप्नोत्।
#SCIENCE #Sanskrit #TH
Read more at WDJT
कोर्सेरा विषये सांख्यिकीयशिक्षणम
गणकयन्त्रविज्ञानस्य गणितशास्त्रस्य च सहायकप्राध्यापिका सारा जम्शिदी स्नातकस्तरस्य सांख्यिकीयशिक्षणपाठ्यक्रमं प्रदास्यति। कोर्सेरा इति एकः अन्तर्जालीय-शिक्षण-मञ्चः अस्ति यस्मिन् विविधेषु विषयेषु पाठ्यक्रमाः, उपाधयः, प्रमाणपत्र-कार्यक्रमाः, शिक्षणानि च दृश्यन्ते। शिक्षणं प्रदातुं मञ्चः प्रमुखविश्वविद्यालयैः कम्पनीभिः च सह सहभागित्वं करोति।
#SCIENCE #Sanskrit #AE
Read more at Lake Forest College
आस्टिन्-नगरस्य टेक्सास्-विश्वविद्यालयः जलवायु-विज्ञानस्य स्नातकपदवीं उद्घाटयति
जाक्सन्-विद्यालयस्य नूतनं क्लैमेट्-सिस्टम्-सैन्स्-स्नातकपदवीं 2024 तमे वर्षे प्रारब्धम्। अयं राज्यस्य प्रथमः स्नातक-उपाधि-कार्यक्रमः अस्ति, तथा च देशस्य कतिपयेषु कार्यक्रमेषु अन्यतमः अस्ति, यः वायुगुणव्यवस्थायाः वैज्ञानिक-अध्ययनस्य महत्त्वं प्रतिपादयति। छात्राः समुद्रात् वायुमण्डलं यावत् भूमेः वायुगुणस्य विषये ज्ञातुं शक्नुवन्ति, तथा च वायुगुणस्य दत्तांशसङ्ग्रहणार्थं, विश्लेषणार्थं, पूर्वानुमानार्थं च आवश्यकानां शोधकौशलानां गणनकौशलानां च विकासं करिष्यन्ति।
#SCIENCE #Sanskrit #AE
Read more at Jackson School of Geosciences
स्टोन्-क्र्याब्स्-किं ते जीवन्ति
प्रायः एकसप्ताहं यावत् प्रत्येकस्मिन् तापमाने कङ्कडाः धारिताः भवन्ति। वयं तेषां तनावस्य, ल्याक्टेट्-स्तरस्य, प्रोटीन्-सीरम्-स्तरस्य, श्वसन-मापनस्य च मापनं कुर्वन्तः। सर्वाणि कन्दुकानि जीवन्तानि सन्ति, परन्तु यावत् जलस्य तापमानं वर्धते तथा तदनुगुणं प्राणवायुस्तरः न्यूनीभवति तदा पशवः संघर्षं कुर्वन्ति।
#SCIENCE #Sanskrit #RS
Read more at Eckerd College News
सोसैटि फ़ार् सैन्स् इत्यस्य महिला-नेतार
1995 तमात् वर्षात् सोसैटि फ़ार् सैन्स् इत्यस्य नेतृत्वं एका महिला-प्रधान-सम्पादिका कुर्वती अस्ति। सैन्स्-न्यूस् इत्यस्य अपि महिला-पत्रकाराणां पथप्रदर्शकानां दीर्घः इतिहासः अस्ति। अस्मिन् मार्च्-मासे प्रायः त्रिंशत्-वर्षाणि पर्यालोचयित्वा, समाजस्य अद्यतनीकरणं कृतवत्यः काश्चन महिलाः आचर्यन्ते।
#SCIENCE #Sanskrit #RS
Read more at Science News for Students
यदि भवान् समुद्र-कच्छपं पश्यति तर्हि किं करणीयम्
क्रिस्टी विलियम्स् तथा निना डेलानी इत्येताभ्यां प्रेषिते दृश्यचित्रे कच्छपः ऊर्ध्वतः अधः, ततः दक्षिणपार्श्वतः उपरि, पुनः परिवृत्तः इति दृश्यते। अन्यस्मिन् दृश्ये, वोलूसिया-कौण्टि-बीच्-सेफ़्टी इत्येषा कृशकाय-कच्छपं स्वीकृत्य विज्ञानकेन्द्रस्य सी-टर्टल्-चिकित्सालये चिकित्सायै वहति इति दृश्यते। विज्ञानकेन्द्रं थकितस्य रोगग्रस्तस्य च कच्छपस्य चिकित्सायै यथाशक्ति प्रयतते इति कथ्यते।
#SCIENCE #Sanskrit #UA
Read more at WKMG News 6 & ClickOrlando