सुखस्य विज्ञानम्-प्रकरणस्य सारांश

सुखस्य विज्ञानम्-प्रकरणस्य सारांश

Greater Good Science Center at UC Berkeley

अस्मिन् सप्ताहे, यदा वयं असहमतवन्तः तदा फलदायक-चर्चायाः अर्थः किम् इति वयं अन्विष्यामः। डेमोक्राटिक्-ओक्लाहोमा-स्टेट्-सेनेटर् जो अन्ना डोसेट् इत्येषा स्वराज्ये रिपब्लिकन्-सेनेटर्स् इत्येतैः सह राजनैतिकविभाजनं पूरयन्ती स्वानुभवं वर्णयति। पश्चात्, वयं राजनीतिशास्त्रस्य प्राध्यापिका लिलियाना मेसन् इत्यतः व्यक्तिगत-राजनैतिक-स्वत्वयोः मध्ये अस्पृश्याः पङ्क्त्याः विषये श्रुतवन्तः।

#SCIENCE #Sanskrit #SN
Read more at Greater Good Science Center at UC Berkeley