यदि भवान् समुद्र-कच्छपं पश्यति तर्हि किं करणीयम्

यदि भवान् समुद्र-कच्छपं पश्यति तर्हि किं करणीयम्

WKMG News 6 & ClickOrlando

क्रिस्टी विलियम्स् तथा निना डेलानी इत्येताभ्यां प्रेषिते दृश्यचित्रे कच्छपः ऊर्ध्वतः अधः, ततः दक्षिणपार्श्वतः उपरि, पुनः परिवृत्तः इति दृश्यते। अन्यस्मिन् दृश्ये, वोलूसिया-कौण्टि-बीच्-सेफ़्टी इत्येषा कृशकाय-कच्छपं स्वीकृत्य विज्ञानकेन्द्रस्य सी-टर्टल्-चिकित्सालये चिकित्सायै वहति इति दृश्यते। विज्ञानकेन्द्रं थकितस्य रोगग्रस्तस्य च कच्छपस्य चिकित्सायै यथाशक्ति प्रयतते इति कथ्यते।

#SCIENCE #Sanskrit #UA
Read more at WKMG News 6 & ClickOrlando