प्रायः एकसप्ताहं यावत् प्रत्येकस्मिन् तापमाने कङ्कडाः धारिताः भवन्ति। वयं तेषां तनावस्य, ल्याक्टेट्-स्तरस्य, प्रोटीन्-सीरम्-स्तरस्य, श्वसन-मापनस्य च मापनं कुर्वन्तः। सर्वाणि कन्दुकानि जीवन्तानि सन्ति, परन्तु यावत् जलस्य तापमानं वर्धते तथा तदनुगुणं प्राणवायुस्तरः न्यूनीभवति तदा पशवः संघर्षं कुर्वन्ति।
#SCIENCE #Sanskrit #RS
Read more at Eckerd College News