जाक्सन्-विद्यालयस्य नूतनं क्लैमेट्-सिस्टम्-सैन्स्-स्नातकपदवीं 2024 तमे वर्षे प्रारब्धम्। अयं राज्यस्य प्रथमः स्नातक-उपाधि-कार्यक्रमः अस्ति, तथा च देशस्य कतिपयेषु कार्यक्रमेषु अन्यतमः अस्ति, यः वायुगुणव्यवस्थायाः वैज्ञानिक-अध्ययनस्य महत्त्वं प्रतिपादयति। छात्राः समुद्रात् वायुमण्डलं यावत् भूमेः वायुगुणस्य विषये ज्ञातुं शक्नुवन्ति, तथा च वायुगुणस्य दत्तांशसङ्ग्रहणार्थं, विश्लेषणार्थं, पूर्वानुमानार्थं च आवश्यकानां शोधकौशलानां गणनकौशलानां च विकासं करिष्यन्ति।
#SCIENCE #Sanskrit #AE
Read more at Jackson School of Geosciences