SCIENCE

News in Sanskrit

आर. एफ़्. के. जे. आर्. वर्यस्य निर्णयविषये राजनीतिशास्त्रस्य प्राध्यापकः
राजनीतिशास्त्रस्य प्राध्यापकः आर्. एफ्. के. जे. आर्. जे. आर्. एफ्. के. जे. आर्. एफ्. के. जे. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. एफ्. के. आर्. के. आर्. एफ्. के. आर्
#SCIENCE #Sanskrit #CU
Read more at CBS News
दा विन्सी विज्ञानकेन्द्रं 22 मे दिनाङ्के उद्घाटयिष्यते
डा-विन्सी-विज्ञान-केन्द्रं बुधवासरे अघोषयत् यत् एलेन्टौन्-नगरस्य मध्यभागे स्थितस्य पी. पी. एल्.-पविलियन् इत्यत्र तस्य नूतनं स्थानं मे 22 दिनाङ्के उद्घाटयिष्यते इति। अष्टमे तथा ह्यामिल्टन्-वीथिषु स्थितेषु नूतनेषु सौकर्येषु मानवशरीरस्य आन्तरिककार्याणां अन्वेषणम्, पोकोनो-रेवैन् इत्यत्र उत्तर-अमेरिकीय-नदी-ओटर्स् इत्येतैः सह समीपस्थं भ्रमणम् इत्यादीनि संवादात्मकानुभवाः सन्ति।
#SCIENCE #Sanskrit #CO
Read more at The Morning Call
स्वास्थ्यस्य सामाजिक-निर्धारकाः-दत्तांश-विज्ञान-पद्धत्याः आवश्यकताः
केन्द्रीयाः नीलवृत्तानि स्वास्थ्य-परिणामान् प्रभावयन्तः सामाजिक-निर्धारकाः चित्रयन्ति, दत्तांश-विज्ञान-पद्धत्यां उपयोक्तुं मार्गदर्शयन्ति। तिस्रः समस्याः प्रकाशिताः सन्ति-बहुविधस्तरेषु (यथा, व्यक्तिगतरूपेण, प्रतिवेशे, राष्ट्रियरूपेण च) रुचिं सांस्कृतिकरूपेण समुचितरूपेण ग्रहीतुं। स्वास्थ्यस्य सामाजिक-निर्धारकानां (एस्. डी. ओ. एच्.) विषये पर्याप्तं ज्ञानं तथा समुचित-सन्दर्भेषु स्वास्थ्य-परिणामेषु तेषां प्रभावः च प्राप्ताः जनाः।
#SCIENCE #Sanskrit #CO
Read more at Medical Xpress
सोहो धूमकेतुः-अन्वेषकः-सूर्यस्य समीपे उड्डीयमानान् धूमकेतुः पश्यन्
सोहो इति इतिहासे अत्यन्तं विपुलः धूमकेतुः अन्वेषकः अस्ति। बहवः धूमकेतुः यदा सूर्यस्य समीपे भवन्ति तदा प्रदीप्ताः भवन्ति येन अन्ये वेधशालाः द्रष्टुं न शक्नुवन्ति। एस्. ओ. एच्. ओ. इत्यस्य तेषाम् अभिज्ञान-क्षमतायाः कारणात् एतत् सर्वाधिकं समृद्धं जातम्।
#SCIENCE #Sanskrit #CO
Read more at Science@NASA
अनिश्चितः-ए न्यू पोड्कास्ट् सीरीस् फ़ार् सैंटिफ़िक् अमेरिकन
अनसर्टेन् इति सैन्टिफिक् अमेरिकन्-संस्थायाः साप्ताहिकं, पञ्चभागीय-सीमित-पोड्कास्ट्-शृङ्खला अस्ति। अनिश्चिततायाः विज्ञानस्य आकृत्याः आश्चर्यजनकरूपेण रोमाञ्चकरानि गहनानि च मार्गानि अन्वेषयति। अग्रिमे सप्ताहे अवश्यं आगच्छन्तु-ततः परं प्रति बुधवासरे 4 सप्ताहपर्यन्तं, अनिश्चिताय। एतेन भवतः मनोवृत्तिः अपि परिवर्तिता भवेत्।
#SCIENCE #Sanskrit #CL
Read more at Scientific American
महाशक्तयः वास्तविकानि सन्ति
एतेषां तथा अन्येषाम् उन्नतक्षमतायुक्तानां जनानां शरीरस्य मनसि च अन्तः किं प्रचलति इति विज्ञाताः ज्ञातुम् आरभन्ते। कानिचन महाशक्तयः आनुवंशिक-उत्परिवर्तनेन उत्पद्यन्ते, यथा कामिक्स्-मध्ये मूलकथाः सन्ति। मेन्टल्-क्रीडकाः शपथं कुर्वन्ति यत् यः कश्चित् अपि स्टील्-ट्रेप् इव मनस्य विकासं कर्तुं शक्नोति इति। भयम् अपि सम्यक् परिस्थित्या पराजेतुं शक्यते।
#SCIENCE #Sanskrit #CH
Read more at National Geographic
विज्ञानक्षेत्रे महिलाः-भवन्तं वैज्ञानिकं भवितुं किं प्रेरयति
अन्तिमेषु वर्षेषु अस्य असमानतायाः कारणानां निवारणार्थं बहुधा प्रयत्नाः कृताः सन्ति। अत्र, विभिन्नेषु विषयाणां प्रमुखाः महिला-विज्ञानीयाः चर्चां कुर्वन्ति यत् ते किमर्थं विज्ञानं प्रति आकृष्टाः अभवन्, तेषां कार्ये किं सर्वाधिकं आनन्ददायकं मन्यते इति च। सारा टेच्मन्-अहं तस्मिन् पर्यावरणे वर्धितवती यया जिज्ञासा सृजनात्मकता च प्रवर्धिता।
#SCIENCE #Sanskrit #CH
Read more at Technology Networks
सम्पूर्ण-सौर-ग्रहणस्य तथा 4 प्रकाराणां विज्ञानम्
एप्रिल् 8,2024 तमे वर्षे सम्पूर्णं सूर्यग्रहणं यु. एस्. मध्ये शतशः मैल् यावत् विस्तारितं भविष्यति। एतस्मिन् वेदर्-ऐक्यूः एक्लिप्स्-संस्करणे किमर्थं, कथं भवति इति ज्ञातव्यम्। ग्रहणं कथं कार्यं करोति-सूर्यग्रहणं तदा भवति यदा चन्द्रः साक्षात् पृथिव्याः सूर्यस्य च मध्ये भवति। अधिकांशाः छायाः पेनम्ब्रा इत्येताः भवन्ति, या विवर्तनस्य कारणात् न प्रकाशिता भवति। अनेन एव आंशिकग्रहणं भवति यत् सूर्यस्य अंशम् आच्छादयति।
#SCIENCE #Sanskrit #AT
Read more at WCNC.com
मेरिल्याण्ड्-राज्यस्य शिक्षा-विभागेन गणित-विज्ञान-शिक्षणयोः उत्कृष्टतायाः कृते 2024 तमवर्षस्य राष्ट्रपति-पुरस्काराणां कृते षट् अन्तिम-विजेतारः घोषिताः
मेरिलेण्ड्-राज्य-शिक्षा-विभागेन 2024 तमवर्षस्य गणित-विज्ञान-शिक्षण-उत्कृष्टतायाः राष्ट्रपति-पुरस्कारस्य (पी. ए. ई. एम्. एस्. टी.) कृते षट् अन्तिम-विजेतारः घोषिताः, राज्य-अन्तिम-विजेतारः मेरिलेण्ड्-प्रान्तस्य उत्कृष्टतमानां शिक्षकानां प्रतिनिधित्वं कुर्वन्ति, ये छात्राणां सहशिक्षकानां च कृते आदर्शरूपेण प्रेरकरूपेण च कार्यं कुर्वन्ति।
#SCIENCE #Sanskrit #AT
Read more at Conduit Street
वेव्-लैफ्-सैन्सस्-संस्थायाः पौल् बोल्नो, एम्. डि., एम्. बि. ए., अध्यक्षः, मुख्यकार्यकारी अधिकारी च इति घोषितम्
वेव्-लैफ्-सैन्सस्-लिमिटेड् (नास्डाक्ः डब्ल्यू. वी. ई.) इति एका जैवतन्त्रज्ञान-संस्था अस्ति या मानवस्य स्वास्थ्यं परिवर्तयितुं आर्. एन्. ए. औषधानां विस्तृतक्षमतां उद्घाटयितुं केन्द्रिता अस्ति। पाल् बोल्नो, एम्. डी., एम्. बी. ए., अध्यक्षः, मुख्यकार्यकारी अधिकारी च, एप्रिल्-मासे आगामिषु निवेशकसम्मेलनेषु द्वयोः भागं ग्रहीतुं नियतः अस्ति। एतेषां प्रस्तुतीकरणानां पुनःप्रसारणानि अभिलेखितानि भवन्ति तथा च कार्यक्रमस्य अनन्तरं सीमितकालं यावत् जालपुटे उपलभ्यन्ते। तरङ्गः एकं जगतं प्रति आवेशं नयति यत्र मानवशक्तिः इतोऽपि बाधिता न भवति।
#SCIENCE #Sanskrit #DE
Read more at Yahoo Finance