सोहो इति इतिहासे अत्यन्तं विपुलः धूमकेतुः अन्वेषकः अस्ति। बहवः धूमकेतुः यदा सूर्यस्य समीपे भवन्ति तदा प्रदीप्ताः भवन्ति येन अन्ये वेधशालाः द्रष्टुं न शक्नुवन्ति। एस्. ओ. एच्. ओ. इत्यस्य तेषाम् अभिज्ञान-क्षमतायाः कारणात् एतत् सर्वाधिकं समृद्धं जातम्।
#SCIENCE #Sanskrit #CO
Read more at Science@NASA