विज्ञानक्षेत्रे महिलाः-भवन्तं वैज्ञानिकं भवितुं किं प्रेरयति

विज्ञानक्षेत्रे महिलाः-भवन्तं वैज्ञानिकं भवितुं किं प्रेरयति

Technology Networks

अन्तिमेषु वर्षेषु अस्य असमानतायाः कारणानां निवारणार्थं बहुधा प्रयत्नाः कृताः सन्ति। अत्र, विभिन्नेषु विषयाणां प्रमुखाः महिला-विज्ञानीयाः चर्चां कुर्वन्ति यत् ते किमर्थं विज्ञानं प्रति आकृष्टाः अभवन्, तेषां कार्ये किं सर्वाधिकं आनन्ददायकं मन्यते इति च। सारा टेच्मन्-अहं तस्मिन् पर्यावरणे वर्धितवती यया जिज्ञासा सृजनात्मकता च प्रवर्धिता।

#SCIENCE #Sanskrit #CH
Read more at Technology Networks