सम्पूर्ण-सौर-ग्रहणस्य तथा 4 प्रकाराणां विज्ञानम्

सम्पूर्ण-सौर-ग्रहणस्य तथा 4 प्रकाराणां विज्ञानम्

WCNC.com

एप्रिल् 8,2024 तमे वर्षे सम्पूर्णं सूर्यग्रहणं यु. एस्. मध्ये शतशः मैल् यावत् विस्तारितं भविष्यति। एतस्मिन् वेदर्-ऐक्यूः एक्लिप्स्-संस्करणे किमर्थं, कथं भवति इति ज्ञातव्यम्। ग्रहणं कथं कार्यं करोति-सूर्यग्रहणं तदा भवति यदा चन्द्रः साक्षात् पृथिव्याः सूर्यस्य च मध्ये भवति। अधिकांशाः छायाः पेनम्ब्रा इत्येताः भवन्ति, या विवर्तनस्य कारणात् न प्रकाशिता भवति। अनेन एव आंशिकग्रहणं भवति यत् सूर्यस्य अंशम् आच्छादयति।

#SCIENCE #Sanskrit #AT
Read more at WCNC.com