अलन् वुड् इत्ययं स्वस्य पितामहेन दत्तस्य क्वाण्टम् सिद्धान्तस्य विषये रिचर्ड् फेन्मन् इत्यनेन लिखितस्य पुस्तकस्य विषयवस्तुं स्व्यकरोत्। 11 तमे वयसि, वुडः परिवारस्य सङ्गणकयन्त्रं पृथक् कृत्वा, तस्य घटकान् सम्पूर्णे प्रकोष्ठे प्रसृतवान्, यस्य परिणामेन तस्य पितुः सौम्यः तिरस्कारः अभवत् यत् यदा सः सङ्गणकयन्त्रं पुनः स्थापयति तदा तस्य कार्यम् उत्तमं भवति इति। अयं विचारः भौतिकशास्त्रे कोनीय-संवेगमिति मूलसङ्कल्पं प्रति आकर्षणम् उदपादयत्।
#SCIENCE #Sanskrit #CN
Read more at The University of North Carolina at Chapel Hill