डेल्टा-IV हेवी राकेट् इत्यस्य प्रक्षेपणम् अद्य (मार्च् 28) भविष्यति

डेल्टा-IV हेवी राकेट् इत्यस्य प्रक्षेपणम् अद्य (मार्च् 28) भविष्यति

Livescience.com

अयं प्रक्षेपणः डेल्टा-राकेट्-फ्लीट् इत्यस्य 64-वर्षाणां धावनं समापयिष्यति, यत् बृहत्-पेलोड्-इत्येतान् अन्तरिक्षं प्रति उत्थापयितुं परिकल्पितम् आसीत्। 2004 तमात् वर्षात् आरभ्य, स्वस्य प्रकारस्य 16 तमः डेल्टा-IV हेवी-राकेट्, फ्लोरिडा-नगरस्य केप्-केनावेरल्-स्पेस्-फोर्स्-स्थानकस्य स्पेस्-लांच्-काम्प्लेक्स्-37 इत्यतः अन्तिमवारं उड्डीय गुप्तसामग्रीं वहति। वर्तमानस्य अभियानस्य विषये वयं केवलं तस्य नाम एव जानीमः, एन्. आर्. ओ. एल्.-70 इति, कदा तस्य उड्डयनं भविष्यति इति च।

#SCIENCE #Sanskrit #TH
Read more at Livescience.com