ए. ऐ. कृते राष्ट्रिय-अनुसन्धान-पर्यावरणव्यवस्थायाः सज्जताः 2024 तमे वर्षे रणनीतिः प्रगतिः च

ए. ऐ. कृते राष्ट्रिय-अनुसन्धान-पर्यावरणव्यवस्थायाः सज्जताः 2024 तमे वर्षे रणनीतिः प्रगतिः च

Tech Xplore

अन्ताराष्ट्रिय-विज्ञान-परिषदः एशिया-प्रशान्त-क्षेत्रयोः क्षेत्रीय-केन्द्रबिन्दुः विविधदेशेषु विज्ञान-संशोधने कृत्रिम-बुद्धिचातुर्यस्य एकीकरणस्य विस्तृतविश्लेषणम् अस्मिन् क्षेत्रे कृतप्रगतिः, सम्मुखीनाः समस्याः च उभयोः सम्बोधयति। अयं कार्यपत्रः विश्वस्य सर्वेभ्यः प्रदेशेषुभ्यः देशानाम् नूतनान् अन्तर्दृष्टिं संसाधनान् च प्रददाति, तेषां शोधव्यवस्थासु ए. ऐ. इत्यस्य एकीकरणस्य विविधस्तरेषु। ऐ. एस्. सी. सेण्टर् फ़ार् सैन्स् फ़्यूचर्स् इति संस्था विश्वस्य विभिन्नेभ्यः देशानाम् विशेषज्ञैः सह निरन्तरं सम्पर्कं स्थापयिष्यति।

#SCIENCE #Sanskrit #TW
Read more at Tech Xplore