सम्पूर्णे प्रशान्तमहासागरे वायुगुणस्य उत्तमज्ञानं प्राप्तुं, मनोवा-नगरस्य हवायि-विश्वविद्यालयस्य वायुमण्डलीय-वैज्ञानिकः ग्यूसेप्पे टोरी इत्येषः वैज्ञानिक-पारम्परिक-ज्ञानयोः उपयोगेन संशोधनं करिष्यति। इयं पद्धतिः मुख्यतया द्वीपेषु सङ्गृहीतं विस्तृतं उच्च-रिजोल्यूशन्-दत्तांशं, अत्याधुनिक-संख्यात्मक-प्रतिरूपाणि, नवीन-मशीन्-लर्निङ्ग्-एल्गोरिथम्स् च उपयुञ्जते। केयर्-पुरस्कारः शोध-शिक्षयोः शैक्षणिक-आदर्शरूपेण कार्यं कर्तुं समर्थान् अध्यापकेभ्यः वित्तपोषणं प्रददाति।
#SCIENCE #Sanskrit #MX
Read more at University of Hawaii System